SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चैतन्यचन्द्रोदयस्य राधा। ललिदे परित्ताहि परित्ताहि। एषो दुट्टो भमरो बाधेइ (१)। सख्यः। मुक्किा लवङ्ग-लदिअं चवलो महुसूअणे एसो। पित्र-सहि अणिअद-पेम्भो तुह मुह-गन्धेण अन्धिा भमई (२) । कृष्णः । अवलोक्य सस्पृहम् । सखे पश्य पश्य । मुखमनुनिपतन्तं वारयन्तो दिरेफम् भयचकितचलाक्षी न्यमखीयं करण । तमपि तदभिभूतं चूर्णितभ्रूधुनीते स च रुजमभिनिन्ये झऋतैः कङ्कणानाम् । कुसु। वअस्म अअं ओसरो अम्हाणं। अम्ह-लवङ्ग-कुसुम एसा आहरेदि। इमाए बाहरणं बलं कदुअतुमं आहर (३)। कृष्णः । एवंविधमालोकनमेवाऽतिसुरसंतथाऽपि प्रियवटोर्वचोऽनुरोधेन तथा कुर्म। इति समुपसृत्य सदर्पम् । अयि ललिते दुर्ललितेऽदुः के तव साहसिक्य-शिक्षामेताम् । कस्ते मदो मदोकसि वृन्दावने कथं स्वातन्त्र्यमारभ्यते । वारम्बारमेव मे वनमागत्य गत्यनवस्थया तत इत इतर-जनोवद् गात्र-गवण फल-कुसुम-सुमञ्जुल-लता-विटप-भङ्गमाचरन्त्यश्च परितोऽप(१) ललिते परित्राहि परित्राहि । एघ दुछ। भ्रमरो बाधते । (२) मुक्का लवङ्ग-लतिका चपलो मधुसूदन एघः। प्रिय-सखि यनियत-प्रेमा तव मुख-गन्धेन अन्धो भ्रमति ॥ __ (३) वयस्य अयमवसरो-ऽस्माकम् । अस्मल्लवङ्ग-कुसुमम् एषा याहरति। अनया अाहतं बलं कृत्वा त्वमाहर। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy