SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ 9 ] वृद्धौ चतुर्मासककृत्य माश्विनसिप्तचतुर्दश्यां कर्तव्यं स्यात् कार्तिकसित चतुर्दश्यां करणे तु दिनानां शतापत्या ॥ समणे भगवं महावीरे वासाण सवीसइराए मासे वइक्वते सत्तरिराइंदिएहिं॥ इति समवायांगवचमबाधा स्यात् । नच वाच्यं चतु. सिकानां ही आषाढ़ादिमासप्रतिबद्धानि तस्मात्कार्तिकचतुर्मासिकं कार्तिकसितचतुर्दश्यामेव युक्तं दिनगणनायां त्वाधिकमासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः समवायांगवचनबाधा इति यतो यथा चतुर्मासकानि आषाढ़ादिमास प्रतिबद्धानि तथा पर्युषणापि भाद्रपदमास प्रतिबद्धा तत्रैव कर्त्तव्या दिनगणनायां त्वधिकमासः कालचूलेत्यविवक्षणादिनानां पञ्चाशदेव कुतोऽशीतिवार्तापि नच भाद्रपदप्रतिबद्ध तु पर्युषणा अयुक्तं बहुवागमेषु तथा प्रतिपादनात् ॥ तथाहि ॥ “अन्नया पज्जोसवणादिवसे आगए अज्ज कालगेण सालवाहणो भणिओ, भद्दवयजुरह पंचमीए पज्जोसवणा" ॥ इत्यादि॥ पर्युषणाकल्पचूी तथा “तत्य य सालवाहणो राया, सो अ सावगो, सो अ कालगज्ज इंतं सोऊण निग्गओ, अभिमूहो समणसंघो अ, महाविभूईए पविट्ठो कालगज्जो, पविट्ठीहिं अ भखिअं, भद्दवयसुद्धपंचमीए पज्जोसविज्ज इ, समणसंघेण पडिवण, ताहे रमा अणिअं, तदिवसं मम लोगाणुवत्तीए इंदो अणुजाणेयो होहित्ति साहू चेइए अणुपज्जुवासिस्सं, तो छट्ठीए पज्जोसवणा किज्जइ, आयरिएहिं अणिअं, न वढ्ढति अतिक्कमितुं, ताहे रमा भणिअं, ता अणा गए चउत्थीए पज्जोसविज्जति, आयरिएहिं भणिअं, एवं भवउ, ताहे चउत्योए पज्जोसवितं एवं जुगप्पहाणेहिं कारणे चउत्थी पत्तिआ, सा घेवाणुमतासवसार For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy