SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org D ( २५ ) रात्रौ च पर्युषणाकल्पं कथयन्ति ततः श्रावण बहुलपचम्यां पर्युषण कुर्वन्ति, अथाषाढ़ पूर्णिमायां क्षेत्रं न प्राप्तास्तत एवमेव पञ्चरात्रं वर्षावास प्रयोग्यमुपधिं गृहीत्वा पर्युषणा करपं 'च कथयित्वा श्रावण बहुलदशभ्यां पर्युषणयन्ति एवं कारणेम रात्रि दिवानां पंचकं पंचकं वर्द्धयता तावत्स्येयं यावत् सविंशति रात्रो मासः पूर्णः । अथवा ते आषाढशुद्ध दशम्यामेव वर्षाक्षेत्रे स्थितास्ततस्तेषां पंचरात्रेण डगलादौ गृहीते पर्यषणा कल्पे च कथिते आषाढ़ पूर्णिमायां समवसरणं पर्युषणं भवति एष उत्सर्गः ॥ अत द्ध कालं पर्युषणमनुतिष्ठतां सर्वोऽप्यपवादः । अपवादापि सविंशतिरात्रात् मासात् परता नातिक्रमयितुं कल्पते यद्येतावत्कालेऽपि गते वर्षायोग्यक्षेत्रं न लभ्यते ततो वृक्षमूलेऽपि पर्युषितव्यं ॥ अथ पंचक परिहा णिमधिकृत्य ज्येष्टकल्पावग्रहप्रमाणमाह । इयसत्तरी जहसा असोइ उई दसुत्तरसयंच जइवास मग्गसिरे दसराया तिथि उक्कोसा ॥ इयइति उपदर्शने ये किलाषाढ़ पूर्णिमायाः सविंशतिरात्रे मासे गते पर्युषयन्ति तेषां सप्ततिदिवसानि जघन्य वर्षा वासावग्रहो भवति, भाद्रपद शुद्ध पंचम्यानन्तरं कार्तिक पूर्णिमायां सप्ततिदिनसद्भावात् । एवं भाद्रपदबहुलदशम्यां पर्युषयन्ति तेषामशीतिर्दिवसा मध्यमा वर्षाकालवग्रहः । श्रावण पूर्णिमायां नवतिर्दिवसाः । श्रावण बहुउदशम्यां दशोत्तरशतं दिवसा मध्यमएवकालाग्रही भ वन्ति ॥ समवायांगेनुक्रमपि इत्थं वक्तव्यं । भाद्रपदामावास्यायां पर्युषणे क्रियमाणे पंचसप्ततिदिवसाः । भाद्रपदबहुलपंचम्यां पंचाशीति । श्रावणशुद्धदशम्यां पंचनवतिः । श्रावणामावस्यां पंचोत्तरशतं । श्रावण बहुलपंचस्थां पंचदशोत्तरशतं । आषाढ़ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal ·
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy