SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir জহিলাৰবি লতলীয় জঘিলাকান্দাইলতলা - नया आषाढचतुर्मासात् पञ्चाशदिने र्भाद्रपद शुक्लपञ्चमी दिने पर्युषणा पर्व भवति, श्रीकालिकाचार्याणामादेशात् भाद्रपदशुक्ल पंचमीतः इतः चतुयाक्रियते, भाद्रपद शुक्लपञ्चम्या रात्रिमुल्लवय अग्रेपर्युषणा न कल्पते अमादि सिद्धानां तीर्थकराणां आज्ञया । इदानीमपि चतुया पर्युषणां कुर्वतः साधवो गोतार्थास्तीर्थंकराज्ञाराधका ज्ञेया ॥ ४ और श्रीतपगच्छके श्रीकुलमंडम सूरिजीकृत श्रीकल्पाबचूरिके पृष्ठ १९२ में तत्पाठः-- अन्तरा वियसै कप्पा, अंतरापि च अर्वागपि कल्पते, "पज्जोसवेयठ" पर्युषितु परं "नोकप्पइ" न कल्पते "तं रयणि उवायणा वित्तए" तारजनों भाद्रपद शुक्लपञ्चमी अ. तिक्रमितु ॥ उषनिवासे इत्यागमिकोधातुः ॥ इहहि पर्युः षणा द्विधा गृहि जाताजातभेदात् तत्र गृहिणाम ज्ञाता यस्यां वर्षायोग्य पीठ फलकादौ प्राप्त यत्नेन कल्पोक्त द्रव्य, क्षेत्र, काल,भाव, स्थापना क्रियते सा आषाढ़पूर्णिमायां, योग्य. क्षेत्रासावेत्तु पंच पंच दिन बुद्धघा यावद्भाद्रपदसित पंचमी, साकादशसु पर्वतिथिषु, क्रियते, हि जाता यस्यां तु सांव. स्सरिकातिचारालोचन, लुच्चन, पर्युषणायां कल्पसूत्रकथनं, चैत्यपरिपाटी, अष्टम, सांवत्सरिकंप्रतिक्रमणंच क्रियते, ययाच व्रतपर्याय वर्षाणि गण्यन्ते, सा नभस्य शुक्लपञ्चम्यां कालकसर्यादेशाच्चतुर्थ्यामपि बमप्रकटाकार्या, यत्पुनरनिवर्द्धित वर्षे दिनविंशत्या पर्युषितव्यमित्युच्यते, तत्सिद्धांत टिप्प. मानुसारेण तत्रहि युगमध्ये पौषो युगान्ते चाषाढ़ एव वर्द्धते मान्येमासास्तानिचअधुना न सम्यग जायन्ते तो दिन पञ्चाशतव पर्युषणा सङ्गतेतिबद्धाः ॥ For Private And Personal
SR No.020134
Book TitleBruhat Paryushananirnay
Original Sutra AuthorN/A
AuthorManisagar Maharaj
PublisherJain Sangh
Publication Year1922
Total Pages585
LanguageSanskrit
ClassificationBook_Devnagari & Paryushan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy