SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिद् ३९० चिर चिद् (पुं०) चैतन्य, जीव। (सम्य० ३१) चिन्तातुरः (पुं०) चिन्ता से व्याकुल। (दयो० १९) चिद्गुणं (नपुं०) चैतन्य गुण, चेतना लक्षण। बोधः स्फूर्जति चिन्तातुमनस् (वि०) चिन्ता से व्याकुल मन वाला। अनेन चिद्गुणो भवति यः प्रत्यात्मवेद्यः सदा। (मुनि० १४) चिन्तातुरमानसा तु सा विपद्य च व्याघ्रि अभूदहो रुषा। चिद्गुणलब्धिः (स्त्री०) चैतन्य गुण की प्राप्ति। (समु० ४/८) भव्यानितास्ताविकवर्त्म नेतु नमामि तांश्चिदगुणलब्धये तु। चिन्तापर (वि०) चिन्तनशील, ध्यान करने वाला। (भक्ति०१) चिन्ताभावः (पुं०) चिन्तन परिणाम, चिन्तन भाव। चिद्विलासी (वि०) ज्ञानानन्दस्वभावी। नित्योऽहमेकः खलु चिन्तामणिः (पुं०) काल्पनिक रत्न। (जयो० ८/९१) चिन्तामुक्त चिविलासी। (भक्ति० २६) करने वाला रत्न। चिन्तारत्न, जिससे मनोकामना भी पूर्ण चिदंकशः (पुं०) ज्ञान का अंश। (सम्य० १०९) होती है। वसुधैककुटुम्बिनाथ साऽऽरादुतचिन्तामणिमाश्रिता चिदात्मत्व (वि०) चैतन्यत्व। जीवा सन्ति चराः किलैवमचरा विचारात्। (जयो० १२१८७) सर्वेभ्यः सर्वस्वदायकेन राज्ञा सर्वे चिदात्मत्वतः। (मुनि० १३) दरिद्रतायै चिन्तामणिदत्त इति भावः। (जयो० वृ० १२/८७) चिदानन्दः (पुं०) चैतन्य स्वरूप आत्मा, ज्ञानस्वाभावी आत्मा। भाग्यतस्तमधीयानो विषयाननुयाति यः। चिन्तामणिं क्षिपत्येष (सुद० १२१) काकोड्डायनहेतवे।। (सुद० १२८) चिदानन्दसमाधिः (स्त्री०) ज्ञानानन्द समाधि, उत्कृष्ट सम्यक् भाव। चिन्तारत (वि०) चिन्ता युक्त, चिन्तन में तत्पर, आत्म-चिन्तन (सुद० १/३)। में लीन। सम्विग्नः स्वतनोश्च साधुरधुना स्वात्मीय चिन्तारतः। चिदेकपिण्डः ( पु०) एक ज्ञान शरीरी आत्मा। चिदेकपिण्डः (मुनि०वृ० १८) सुतरामखण्डः (भक्ति० ३१) चिन्तारलं (नपुं०) चिन्तामणि। (दयो० १०१) चिन्त् (अक०) सोचना, विचार करना, हृदार्तिमेतामनुचिन्तयन्तः' दुर्लभं नरजन्मापि नीतं विषयसेवया। (वीरो० १४/१४) चिन्तन करना, मनन करना, चिन्ता चिन्तारत्नं समुत्क्षिप्तं काकोड्डायनहेतवे।। (दयो० ७० ९/१) करना। तव आनन्दाय एव वयं चिन्तयामः (वीरो० ५/७) चिन्तावेश्मन् (नपुं०) परिषद् गृह, मन्त्रणाभवन। 'तदेतदाकर्ण्य पिताऽप्यचिन्तयत्' (सुद० ३/४२) २. मन चिन्ताहर (वि०) चिन्ता को हरण करने वाला। लगाना, ध्यान देना। वस्तुतो यदि 'चिन्त्येत चिन्तेतः कीदृशी चिन्ताहारी (वि०) चिन्ताहरण करने वाला। पुनः ३. खोज करना, याद करना। (जयो० १०/३०) ४. चिन्तिडी (स्त्री० ) इमली वृक्षा सम्मान करना। चिन्तित (वि.) [चिन्त्+क्त] विचार किया हुआ, सोचा गया, चिन्तयात्-संचय करें। (मुनि० २७) चिन्तन किया गया। चिन्तनं (नपुं०) विचारना, सोचना, (सम्य० ११५) ध्यान | चिन्तितिः (स्त्री०) सोच, चिन्तन, विचार, मनन, ध्यान। लगाना, एकाग्र करना। (जयो० वृ० १/३४) इति चिन्त्य (स०कृ०) [चिन्त्+यत्] चिन्तन करने योग्य, सोचने तच्चिन्तनेनैवाऽऽकृष्टः सागरदत्तवाक्। (सुद० ३/४३) । योग्य। चिन्ता (स्त्री०) [चिन्त्+ णिच्+अङ्कटाप्] चिन्तन, (सम्य० चिन्मय (वि०) [चित्+मयट्] १. आत्मिक, तात्विक, बौद्धिक। ११६) मनन, ध्यान, विचार। चित्ते चिन्ता ध्यानकरणम्। चिन्मयं (नपुं०) परमात्मा, विशुद्धज्ञानमय। (जयो० १० १/२२) चित्ते चेष्टवियोगानिष्टसंयोगजनिता चिपट (वि०) चिपटी नाक वाला। चिन्ता भवेत्। (जयो० वृ० १/२२) २. दु:ख (जयो० वृ० चिपट: (पुं०) चपटा किया गया। ९/५) चिन्तनं चिन्ता (स०सि० १/१३) 'चिन्ता चिपिटकः (पुं०) चिउड़ा, पोहे, चावल के पोहे। अन्त:करणवृत्तिः ' (त० वा० ९/२७) चिबु (स्त्री०) ठोडी। चिन्ताकर्मन् (नपुं०) चिन्ता करना, चिन्तनशील कार्य, मनन चिबुकं (नपुं०) ठोडी। करने योग्य कर्म, ध्यान देने लायक कर्म। चिमिः (स्त्री०) तोता। चिन्ताज्ञानं (नपुं०) चिन्तन करने योग्य ज्ञान, ज्ञानादित्रयात्मक चिर (वि०) [चि रक्] दीर्घकालीन, बहुत समय से चला रत्नत्रय का ज्ञाना आया। (सुद० १००) For Private and Personal Use Only
SR No.020129
Book TitleBruhad Sanskrit Hindi Shabda Kosh Part 01
Original Sutra AuthorN/A
AuthorUdaychandra Jain
PublisherNew Bharatiya Book Corporation
Publication Year2006
Total Pages438
LanguageSanskrit, Hindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy