SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir हो सर्पहारे मुक्का फलानां हारे वा । वलवतिरियोशत्रेवासु दिहित करे वा । मरोगेर ले लोप्टेभृत्व ण्डेवा। कुसुमशय्यायां पुष्प शय्यायां वाध्य दियाषाणे वा । तृणे वास्त्रेणे छापत्ये वाइत्यादिषु समादृष्टिर्यस्य सः समदृशः दिवसाः कदायान्तिगच्छत्तिक थंभूतस्य ममक चित्रकुत्रचितपुण्ये अरण्ये स्थिता शिवेतिनामानलिंपलयतः उचैराक्रोशेन वदत्तः ॥ पाणिहस्तंपाजय तापात्रं कुर्वनाम्। निसर्गेणासभावेनश्शुचिनानेन पाणिपात्रेणानै क्ष्यंक खातेन नै श्येयासं तुष्यताम/संतोयं प्राप्माना मायत्र यहोवा हारेबावलवतिरियो वासु हृदि वामणो वा लोसेवाकुसुमशयने वाह दिवा । त्रयो वा स्त्रेणे वामम समदृशोयान्तु दिवसाक्कचित्पुण्ये रण्ये शिवशिवशिवेतिमलपतः॥८२॥ पाणिपात्रयतां निसर्गशु चिना नैश्येण संतुष्यतांयत्रक्का पिनिषीदतीलघुत्रणं विधेमुः पश्यताम्। अत्यागेपितनो रखण्ड परमा नन्दावबोधस्टहां मर्त्यः कोपि शिवप्रसादालनांसंपत्स्यते योगिनाम|दशएका की निस्पृहः शान्तःपा पाचोदिगम्वरः कदाशम्मोनविष्यामि कर्मनिर्मूलनसमः॥८॥ मही शय्या शय्या विपुलमुपधानं भुजलता वितानंचाकाशंव्यजनमनुकूलो यम निलः। स्फुरद्दीपचन्दो विरतिवनितासंगमुदितः सुखेशान्तः शेते मुनि रनुपमैश्वर्य्यन्नपवत्या "कापिस्यले निषीदतां यास्यतां विलघुत्रवत्मुकः पश्यतां योगिनां मध्येको पिमनुष्या शिवस्यप्रसादेन सुलभांशरीरस्य अत्यागेा त्यक्ते पिपरमानन्दावबोधस्य ब्रह्मवोधस्य स्यहामाकांक्षांसंपत्स्यते आश्य। शिक्षामही शय्या सेव शय्या भुजलता से ववियु लं धमुपधामं उप व चाकाशंथ विनानं श्रयमनुकूलः मानिलःपवा For Private and Personal Use Only
SR No.020124
Book TitleBhartuhari Shataktrayam Satik
Original Sutra AuthorN/A
Author
PublisherKisandas
Publication Year
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy