SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अध्यायधिसागपुनर्दिवसासरावतिमत्वाजन्तवःशाहिना उद्यमित:मधास्थावाचन्तिानवनिमता:वियता धारा ४० वास्ता क्रियाशयुनरुक्त कवियये व्यापारःएवं विषेनपकारेणअमनासंसारणाकदासताकष्टीकरण अहोऽतिश्राश्चर्येवयंकनलज्नामहे॥४॥४॥शवयंयेभ्योजाताउत्पन्नास्नेचिरकालंखलनि। राविमेवपुनःसरावदिवसोमलामभाजन्तवोधावन्त्युद्यमिनस्तथेवनिमतावास्यतन किया। व्यापारेपुनरुतमतविययेरिस्थंविधनामनासंसारणाकदर्शितावयमहोमोहनजानामहापशनया तंपदमीश्वरस्यविधिवतमंसारविच्छितयेखर्गधारकयाटपाटनपदुर्धर्मापितोपार्जितानाशपीन पयोधरोरुयुगुलंखन्नेपिनालिगिमातुंकेवलमेवयोवनवनदेवनारावयारानाभ्यस्ता विवादिवन्ददमनीविद्याविनातोधिताखडायैःकरिकुम्भपान्दमनेनीकंमतीतंयशाकान्त कोमलपलवावररस:पातोनवोदयेतारुण्यगतमेवनिष्फलमहोमल्यालयेदीपाशा वयंयेन्योजाताश्चिरपरिशतावखलतेसमंये संस्कांसमृतिविषयतांतपिगमिनाहानामेतेसमप्र तिविसमापनमसनागतातुल्यावस्थासिकतिलगतारतरुनि ॥ श्चयेनयरिगनाइदानीमेतेवननेपिवयंप्रतिदिवमंदिवंदिनंपतिापत्रपतनामापनंबार्मसमीयेय तयेस्ता अवश्यमवस्थासैकतेनदीमीरेनरूनिःसहजीan ॥श्री॥ ॥ श्री॥ For Private and Personal Use Only
SR No.020124
Book TitleBhartuhari Shataktrayam Satik
Original Sutra AuthorN/A
Author
PublisherKisandas
Publication Year
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy