SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कासा स्त्रीच्य न्यंजारंषियत मंइच्छति। सो विद्यान्याएंश्चलीजियलेनेच्छति। एवं मद्यपिकाचन स्त्री मयासह संगोभवित व्यमिति मनसि संतुष्टिमानयिष्यति । एवंन कश्चित्कस्यचिपि यः व्यतो भिन्दतिसावलीतां धिक् सजारः तं धियं मदी या स्त्री माधविका अहमपिएतादृशो मूर्खः मांध धिक्। इदं सर्वमदन कृतं नाममनोमदनंच विकू एवं जाते सनिखस्मिन्मू वंज्ञातं तो मूर्खलक्षणनिवदतिशप्रज्ञेति । यः केवलं न जानातिसम्प्रज्ञः मूर्खः सतु शिष्टेनयुक्तायुक्तमुक्तं तच्छलो तिन मकरोति। तो सुखेन व्याराधितुं वशी कर्तृशक्यः यक्क्त विशेषयुक्तायुक्तं जानातिस विशेषज्ञः । कदाचित्प्रमादा नाज्ञः सुखमाराभ्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानल वडर्विदग्यंब्रह्मापिनरंन रंजय निशप्रसह्यमणि मुधरेन्मकरवक्रदंशङ्करात्समुद्दमपि संतरेत्यचलपूर्मिमालाकुलमनुजङ्गमपि को पितं शिरसिपुर व्यवहारयेन्नतृषतिनिविष्टमूर्खजन चित्तमाराधयेत्॥४॥ 'दयुक्ते कर्मणिप्रश्नः सन्ध्यपरे निवारितध्ये त्य लोभिसतु अत्यन्तं वशीकशिवाः अनुमानयोर्विलक्षणः श्रज्ञो न भवति पूर्ण ज्ञातायिनमवतिशास्त्रेप्रवेशो नास्ति वकऋततया स्वस्मिन्यण्डितंमन्यतया परस्य वचनं भणोति । किंचित्ज्ञानलवेनदुर्विदग्धः कुगर्वितं वशीकर्तुन झापिनशक्तः इनरेगा कायानी॥३॥अधुनामूर्खः सन्प्रतिनिविवचित्तस्त्रस्यचित्तमाराधितुंनश का आराधनाभावेश शन्तेन वदति। मकरोना मझय विशेषस्तस्यवत्क डाइकु रस्तस्मान्म शिंसमणिःप्रसावलात्कारेणनिःकाशितुंश कोज वेनाम करवत्प्रेम णेरनावश्वतस्यापिकालेन भावोनविष्यति।तथाधलन्त्य ऊमीणां लहरीयांमालाः समुदा For Private and Personal Use Only
SR No.020124
Book TitleBhartuhari Shataktrayam Satik
Original Sutra AuthorN/A
Author
PublisherKisandas
Publication Year
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy