SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५ न० त० मनुजो मनुष्यः इमांकर्मभूमिं धाप्यमस्तयः स्वधर्मनिष्टांस क्रियांनचरतिसमन्दनाग्यः स्वहितंनजानातिष्अित्रदृष्टान्तः यथावैडूर्व्यमय्यारत्नरचितां सुवर्णस्थाली प्राप्यनस्यातिलानाखलिं चन्दन काष्टेः पचति पार्क करोति।यथावस वर्णलागलेन वसुधां पृथ्वी विलिखति । भूमिं शंकरोति। किमर्थमर्क तुलस्य हेतोः अर्क वृद्धाणांतूलार्थमूय आकर्पूरखं डान्कर्पूरेश कलान् न्छखातत्र समन्तात् कोऽवाणां हनिंनित्तिं कुरुते । तथा मां कर्मभूमिप्राप्य तपस्य स्वाल्यांवैदूर्यमय्यापचतितिल खलं चन्दने रिन्धनैर्यः सोव लगलायैः विलिख तिवसुधामर्कतूलस्य हेतोः। छत्वा कर्पूरखण्डान्कृ तिमिह कुरुते को वाणां समन्तात्झा ऐमांकर्मभूमिनचरतिमनुजोयस्त यो मन्दभाग्यः॥८॥ने वाहतिःफलतिनेव कुलंचशीलं विद्यापिनेवनचयत्नता पिसे वा॥ नाम्या नि पूर्वतपसा खलु संचितानि काले फलंतिपुरुयस्ययथैववृत्ताः एणमज्ञतंत्र सियातु मेरुशिखरंशत्रू नजयलाहवे वाणिज्यं क्वषिसेवनादिसकलाः विद्याःकलाः शिक्षतु आकाशं विपुलंप्रयातु खगवल त्याप्रयत्लो महान्नाभाव्यंभवतीहकर्मवशतोभाव्यस्पनाशः कुतः ॥१००॥ _ काविषयभोगानं कोल्टाख Acharya Shri Kailassagarsun Gyanmandir स्पष्टः अम्भसिमजतु ॥ मेरुशिखर यातु । युद्देशत्रून् जयतु । वाणिज्य कृषि सेवनादिसकलाविद्याः कलाम शिक्षतु ॥ अभ्यासं करोतु । विद्युलंषुकलं श्राकाशंातुच्छतु स्वगवत्पक्षियता एतादृशं नानाविधं परंउक्त घयलंकलार पिइहलोकेकर्मवज्ञातः यत्र भाव्यंतत्रभवतिभवितव्यमिच्चितं न भवतिभवितव्यंभवत्येवभाव्यस्य नाशंकुतःप्रय For Private and Personal Use Only लविनापिनवति॥१०॥
SR No.020124
Book TitleBhartuhari Shataktrayam Satik
Original Sutra AuthorN/A
Author
PublisherKisandas
Publication Year
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy