________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६४
भारत-भैषज्य-रत्नाकरः
[ उदररोग
-
(१०) उदररोगाधिकारः कषाय-प्रकरणम्
घृत-प्रकरणम् ७२२३ शिग्रुमूलादिक्षारः सर्वोदर
| ७९७४ स्नुक्क्षीरयोगः उदररोग, (विरेचक) ८४२८ हरीतक्यादिक्वा० शोथोदरके लिये श्रेष्ठ
७९७५ स्नुहीक्षीराचं घृ० उदररोग, गुदरोग, गुल्म ८४३० , योगः उदररोग, शोथ, दाह।
७९७६ स्नुही , , उद रोग, प्लीहा, कच्छप (सरल योग)
चूर्ण-प्रकरणम्
रस-प्रकरणम् ७८३५ सामुदायं चूर्णम् वातोदर, गुल्म, अजीर्ण | ७५३२ शंखद्रावकः उदररोग ७८८७ स्नुहीयोगः उदररोग | ७६०२ शिलाजतुयोगः पित्तोदर ७८९१ स्वर्जिक्षारादियोगः समस्त प्रकारके उदर |
७६४४ शुक्तिक्षारादियोगः प्लीहावृद्धि
रोग ८४७७ हरातक्यादियोगः जलोदर
७६४५ , , , उदररोग ८५१० हिंग्वादियोगः उदररोग, गल्म, अ. ८२०७ सामुद्रशुक्तिक्षारा
दियोगः समस्त उदररोग ष्ठीला, उदावर्त ।
गुटिका-प्रकरणम
मिश्र-प्रकरणम् ७३३५ शठ्यादिगुटिका प्लीहा, गुल्म, अफारा ८६८५ हरीतकीयोगः उदररोग ८५२१ हरीतक्यादि व. समस्त उदररोग, यकृ. ८६८९ , , पित्तोदर टिका तके लिये विशेष | ८६९२ हरीतक्यादियोगः उदररोग, अष्ठीला, उपयोगी
आनाहादि ८७१७ क्षारगुटिका जलोदर, मुखशोथ । ८७७१ क्षीरयोगः पित्तोदर
(११) उदावर्ताध्मानाधिकारः चूर्ण-प्रकरणम्
८५१५ हिङ्ग्वाधं८४६४ हरीतक्यादिचूर्णम् उदावर्त
द्विरुत्तरं चूर्णम् ८४८३ हिंगुद्वादशकं चू० आमान, शूल, अ
आध्मान, गुल्म, उर्ध्व वायु
रुचि आदि
For Private And Personal Use Only