________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लेषाकरणम् ]
पनामो भागः
५३५
-
-
-
-
-
___ अथ क्षकारादि-लेपप्रकरणम् (८७३४) क्षीरकाकोल्यादिलेपः प्रेक्ष्यमाननमतीव सुन्दरम् ।।
( भा. प्र. । म. सं. २ विध्य.) लोध, मुलैठी, सरसों और छिलके रहित जौ पैत्तिकं विद्रधि वैद्यः प्रदियात्सर्पिषा युतैः। समान भाग लेकर बारीक पीसकर शहदमें मिला पयस्यौशीरमधुकचन्दनैर्दुग्धपेषितैः ॥ लें। इसका लेप करनेसे मुख तप्त कांचनके समान
पैत्तिक विद्रधिमें क्षीरकाकोली, खस, मुलैठी, शोभायमान हो जाता है । और लालचन्दनको दूधमें पीसकर उसमें घी मिला- (८७३६) क्षौद्रादिलेपः (२) कर लेप करना चाहिये।
( भै. र. । उरुस्तम्भा.) (८७३५) क्षौद्रादिलेप (१) क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतं भिषक् ।
( रा. मा. । मुखरोगा. ५) . गादमुत्सादनं कुर्यादूरुस्तम्भे प्रलेपनम् ॥ क्षौद्ररोध्रमधुकैः ससर्षपै
सरसों और पल्मीकमृत्तिका (बांबीको मिट्टी) निस्तषीकृतयवैश्ष पेषितः। को बारीक पीस कर शहदमें मिलाकर गाढ़ा गादा लेपितं भवति तप्त काश्चनं
| लेग करनेसे ऊरुस्तम्भ में लाभ होता है। इति सकारादि-लेपपकरणम्
अथ क्षकारादिरसप्रकरणम् (८७३७) क्षयकुलान्तकरसः
सर्वेक्षये जीर्णज्वरे च मेहे ॥ (र. चं. । राजयक्ष्मा.) पाण्डामये पित्तमये च कारे गुइचिकासश्वरसेन्द्रभस्म
सरक्तपित्ते तमके तथैव । कृष्णाभ्रकं माक्षिकलोहबङ्गम् । यथाऽनुपाने खलु योजनीयं प्रवालमुक्ताफलहेमपत्रं
पण्डत्वनाशं प्रकरोति सम्यक् ॥ सर्वैः समानं त्रिफलारसेन ॥ वाजीकरं पुष्टिबलं ददाति सम्मर्दयेत्सप्तदिनं भिषम्भि
रसायनं सर्वक्षयापहारि॥ बल्लैकमात्रं मधुना समेतम् । गिलोयका सत, पारदभस्म, कृष्णाभ्रकभस्म, स्वभक्षेविकालं सकलामयन्नं
| र्णमाक्षिक भस्म,लोहभस्म,बंगभस्म, प्रवालभस्म,मोती
For Private And Personal Use Only