________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
भारत-भैषज्य-रत्नाकरः
[सकारादि
अथ क्षकारादिगुग्गुलुप्रकरणम् (८७१९) क्षतशुक्रहरगुग्गुलुः । लोहभस्म, मुलैठी, हर्र, बहेड़ा, आमला,
और पीपल; इनका चूर्ण १-१ भाग तथा शुद्ध (र. चं. ; रसे. सा. सं. ; र. रा. सु. । नेत्ररोगा.)
गूगल सबके बराबर लेकर सबको एकत्र मिलाकर अयः सयष्टित्रिफलाकणानां
( थोड़ा थोड़ा घी डालकर ) अच्छी तरह कूटें। चूर्णानि तुल्यानि पुरेण नित्यम् । इसे घी और शहदमें मिलाकर सेवन करने समिधुभ्यां सह भक्षितानि
| से नेत्रकाच (मोतियाबिन्द) और नेत्र शुक्र शुक्राणि काचानि निहन्ति शीघ्रम् ॥ (फूले) का शीघ्र ही नाश हो जाता है।
इति क्षकारादिगुग्गुलुप्रकरणम्
अथ क्षकारायवलेहप्रकरणम् (८७२०) क्षारगुटिका हिङ्ग्यम्लभल्लातकमक्षतुल्यं (क्षारगुडः)
विपाचयेत्क्षारगुडं यथावत् ॥
ततोऽक्षमात्रा गुटिका प्रयोज्या (ग. नि. । गुटिका. ४)
कायामिहीनैरबलैनरैश्च । दे पञ्चमूल्यौ नि निकुम्भा
सश्लेष्मकासारुचिगुल्मवृद्धौ पाठा वचास्फोटबलाश्च रास्ना । कफश्च कण्ठोरसि यस्य तिष्ठेत् ।। सकारवीचित्रकममूलं
कुष्ठप्रमेहान् श्वयधुं च हन्यापृथक पृथक् तानि पलैर्दशाख्यैः ॥ द्वातामयप्लीहयकृद्भवांश्च । भस्मीकृतान्यम्भसि गालयित्वा
अन्नं हि भुक्तं जरयेच्च शीघ्र परेत्तुलां जीर्णगुडस्य सम्यक् ।
युक्तो रसैः क्षारगुडप्रयोगः ॥ दे पञ्चमूल्यौ यवशूकजं च
दशमूलकी प्रत्येक औषध, निसोत, दन्तीमूल, क्षारं तथा स्वर्जिकसंज्ञिकं च ॥ पाठा, बच, आस्फोता (कोयल), खरैटी, रास्ना, व्योषं बचां चैव हरीतकी च
कलौंजी, चीतामूल और आककी जढ़ १०-१० पल पृथक् पलानां सह चित्रकेण । । (५०-५० तोले ) लेकर सबको जलाकर भस्म
For Private And Personal Use Only