SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२८ भारत-भैषज्य-रत्नाकरः [सकारादि अथ क्षकारादिगुग्गुलुप्रकरणम् (८७१९) क्षतशुक्रहरगुग्गुलुः । लोहभस्म, मुलैठी, हर्र, बहेड़ा, आमला, और पीपल; इनका चूर्ण १-१ भाग तथा शुद्ध (र. चं. ; रसे. सा. सं. ; र. रा. सु. । नेत्ररोगा.) गूगल सबके बराबर लेकर सबको एकत्र मिलाकर अयः सयष्टित्रिफलाकणानां ( थोड़ा थोड़ा घी डालकर ) अच्छी तरह कूटें। चूर्णानि तुल्यानि पुरेण नित्यम् । इसे घी और शहदमें मिलाकर सेवन करने समिधुभ्यां सह भक्षितानि | से नेत्रकाच (मोतियाबिन्द) और नेत्र शुक्र शुक्राणि काचानि निहन्ति शीघ्रम् ॥ (फूले) का शीघ्र ही नाश हो जाता है। इति क्षकारादिगुग्गुलुप्रकरणम् अथ क्षकारायवलेहप्रकरणम् (८७२०) क्षारगुटिका हिङ्ग्यम्लभल्लातकमक्षतुल्यं (क्षारगुडः) विपाचयेत्क्षारगुडं यथावत् ॥ ततोऽक्षमात्रा गुटिका प्रयोज्या (ग. नि. । गुटिका. ४) कायामिहीनैरबलैनरैश्च । दे पञ्चमूल्यौ नि निकुम्भा सश्लेष्मकासारुचिगुल्मवृद्धौ पाठा वचास्फोटबलाश्च रास्ना । कफश्च कण्ठोरसि यस्य तिष्ठेत् ।। सकारवीचित्रकममूलं कुष्ठप्रमेहान् श्वयधुं च हन्यापृथक पृथक् तानि पलैर्दशाख्यैः ॥ द्वातामयप्लीहयकृद्भवांश्च । भस्मीकृतान्यम्भसि गालयित्वा अन्नं हि भुक्तं जरयेच्च शीघ्र परेत्तुलां जीर्णगुडस्य सम्यक् । युक्तो रसैः क्षारगुडप्रयोगः ॥ दे पञ्चमूल्यौ यवशूकजं च दशमूलकी प्रत्येक औषध, निसोत, दन्तीमूल, क्षारं तथा स्वर्जिकसंज्ञिकं च ॥ पाठा, बच, आस्फोता (कोयल), खरैटी, रास्ना, व्योषं बचां चैव हरीतकी च कलौंजी, चीतामूल और आककी जढ़ १०-१० पल पृथक् पलानां सह चित्रकेण । । (५०-५० तोले ) लेकर सबको जलाकर भस्म For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy