SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९२ भारत-भैपज्य-रत्नाकरः [हकारादि शुद्ध पारद १ भाग, शुद्ध हिंगुल २ भाग, | सात भावना दें । तदनन्तर इसी प्रकार दूर्वा (दूब और शुद्ध जमालगोटा ३ भाग लेकर सबको घास)के रसमें साठ बार घोटें। तत्पश्चात् उसमें एकत्र मिलाकर दन्तीमूलके क्वाथमें खरल करके ७॥ माशे सुहागे की खील और ११-१। तोला सुखाकर सुरक्षित रक्खें । कत्था तथा कपूर मिलाकर चन्दनके पानीके साथ इसमें से १ रत्ती रस मिश्रीके साथ देनेसे इतना खरल करें कि चिकनाहट आ जाए । तब (विरेचन होकर) ज्वर जाता रहता है। रेणुकाके समान ( आधी आधी रत्तीकी ) गोलियां - हिङ्गलेश्वररसः (३) बनाकर छायामें सुखा लें। ( रसे. सा. सं. ; भै. र. ; र. का. p. ; र. चं. ; इनमेंसे १-१ गोली प्रातः दोपहर और धन्व. ; र. रा. सु.। ज्वरा. ; रसे. चि. म. । अ, ९) शामको खानेसे प्रमेह, मुखशोष, सोमरोग, प्रमेह प्र. सं. ५६५० “मृतसञ्जीवनीवटी” देखिये पिडिका, तृष्णा और दाहका नाश होता है। इसमें हिंगुल भी एक भाग है तथा जम्बीर (८६३५) हिरण्यगर्भपोहलीरसः रस की भावना का अभाव है। । ( भै. र. ; रसे. सा. सं. ; र. चं. ; र. रा. सु. । ___ (८६३४) हिमांशुरसः ग्रहण्य.) (र. र. स. । उ. अ. १७ ; र. च. । प्रमेहा.) एकांशो रसराजस्य ग्राह्यौ द्वौ हाटकस्य च । रसस्य कर्षमादाय खल्वे निक्षिप्य बुद्धिमान् । मुक्ताफलस्य चत्वारो भागाः षड् दोघेनिः रक्तागस्त्यप्रसूनस्य स्वरसेन विमर्दयेत् ।। स्वनात् ॥ सप्तवारं तथा साधु श्वेतर्वारसेन च । व्यंशं बलेवराटयाश्च टङ्गणो रसपादिकः। निष्कद्वयं टङ्कणं च कर्ष खादिरसारतः ॥ पकनिम्बूकतोयेन सर्वमेकत्र मर्दयेत् ॥ करिं रसतुल्यं च सर्वमेकत्र मर्दयेत् । मूषामध्ये न्यसेत् कल्कं तस्य वक्त्रं निरोधयेत्। यावचिक्कणतां याति युक्त्या चन्दनवारिणा ॥ गर्नेऽरनिप्रमाणे तु पुटेत्रिंशद्वनोपलैः ।। . हरेणुमात्रान्वटकान् छायायां परिशोषितान् । स्वाङ्गशीतलतां ज्ञात्वा रसं मूषोदरानयेत् । प्रातः प्रातश्च सेवेत मध्याह्ने च विशेषतः ॥ ततः खल्लोदरे मी सुधारूपं समुद्धरेत् ॥ . निशायां च विशेषेण सेवनीयः प्रयत्नतः।। एतस्यामृतरूपस्य दद्यात् द्विगुञ्जसम्मितम् । एतद्धि मेहनुद द्रव्यं मुखशोपहरं परम् घृतमाध्वीकसंयुक्तमेकोनत्रिंशदूषणैः ॥ सोमरोगहरं सर्वपिटिकानाशनं मतम् । मन्दानौ रोगसङ्घ च ग्रहण्यां विषमज्वरे । हिमांशुनामतः ख्यातं तृष्णादाह निवारकम् ॥ गुदाङ्करे महामूले पीनसे श्वासकासयोः ।। १ तोला शुद्ध पारद ( या रस सिन्दूर )को अतिसारे ग्रहण्याश्च श्वययौ पाण्डुके गदे। खरलमें डालकर लाल अगस्तिके फूलोंके रसकी सर्वेषु कोठरोगेषु यकृत्प्लीहादिकेषु च ॥ For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy