________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम्
पञ्चमो भागः
४०५
तथा वातज्वरमें २ रत्तीकी मात्रानुसार पीपलके | (८३२४) स्वयमग्निरसः (२) चूर्ण और शहदके साथ देना चाहिये ।
(र. चि. म. । स्त. ११ ; वृ. नि. र. । क्षय.; इसे त्रिफला के क्वाथ के साथ समस्त रोगों । कासा. ; र. र. रसायन खं.। उप. २ ; र. में दे सकते हैं।
का.धे. । कासा.; शा. सं । खं. २ अ. १२) स्वच्छन्दभैरवरसः (८) शुद्धं सूतं द्विधा गन्धं कुर्यात्खल्वेन कजलीम् ॥
तयोः समं तीक्ष्णचूर्ण मर्दयेत्कन्यकाद्रवैः । (यो. त. । त, ४० ; र. र. स. । उ, अ. २१; |
'द्वियामान्ते कृतं गोलं ताम्रपात्रे विनिक्षेपेत् ॥ र. का. धे. ; र. रा. सु. । वातव्या. ; र. सं.
| आच्छाद्यैरण्डपत्रेण यामार्धेऽत्युष्णता भवेत् । क. 1 उल्लास ४ ; वृ. यो. त. । त. ९०;
धान्यराशौ न्यसेत्पश्चात् अहोरात्रात्समुद्धरेत् ॥ शा. सं. । ख. २ अ. १२ ; यो. र. ; र. चं. ; र. र. ; वृ. नि. र. ।
सञ्चये गालयेद्वस्त्रे सत्यं वारितरं भवेत् । वातव्या.)
भावयेत्कन्यकाद्रावैः सप्तधा भृङ्गजैस्तथा ॥
काक पाचीकुरण्टोत्यद्रवैर्मुण्डयाः पुनर्नवैः । प्र. ६९८२ "वातगजाङ्कुशरसः (२)” देखिये
सहदेव्यमृतानीलीनिर्गुण्डीचित्रजैस्तथा ।। इसमें (स्वच्छन्द भैरव में) शृङ्गी ( काकड़ा- सप्तधातु पृथग्द्रावैर्भाव्यं शोष्यं तथातपे । सिंगी ) के स्थानमें निर्गुण्डी है। | सिद्धयोगो ह्ययं ख्यातः सिद्धानां च मुखागतः॥ (८३२३) स्वयमग्निरसः (१)
अनुभूतो मया सत्यं सर्वरोगगणापहः ।
स्वर्णादीन्मारयेदेवं चूर्णीकृत्य तु लोहवत् ॥ ( र. रा. सु. । अजीर्णा.)
त्रिफलामधुसंयुक्तः सर्वरोगेषु योजयेत् । मरिचान्द वचाकुष्ठं समांशं विषमेव च । त्रिकटु त्रिफलैलाभिर्जातीफललवङ्गकैः ॥ आर्द्रकस्य रसैः पिष्ट्वा मुद्गमात्रन्तु कारयेत् ॥ नवभागोन्मितैरेतैः समः पूर्वरसो भवेत् । स्वयमग्निरसो नाम सर्वाजीर्णप्रशान्तये ॥ सञ्चूमे लोडयेत्क्षौर्भक्ष्यं निष्कद्वयं द्वयम् ।
काली मिर्च, नागरमोथा, बच, कूठ और शुद्ध । स्वयमग्निरसो नाम्ना क्षयकासनिकृन्तनः ।। बछनाग का चूर्ण समान भाग ले कर सबको एकत्र शुद्ध पारा १ भाग, और शुद्ध गंधक २ भाग मिलाकर अदरकके रसमें खरल करके मूंगके समान ले कर कज्जली बनावें फिर उसमें उसके बराबर गोलियां बनावें ।
तीक्ष्ण लोह (फौलाद) का चूर्ण मिलाकर घृतकुमारी इनके सेवनसे समस्त प्रकारके अजीर्ण का | १ "दिनैकं गोलकं कृत्वा" इति पाठान्तरम् । नाश होता है।
२ "द्वि दिनान्ते समुद्रेत्" इति पाठान्तरम् ।
For Private And Personal Use Only