SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - रसपकरणम् ] पञ्चमो भागः १-१ भाग एवं स्वर्ण-भस्म आधा भाग (८१९१) सर्वारोग्यरस: (सर्वारोग्यवटी) लेकर पारे-गन्धककी कजली बनावें और फिर (र. र. स. ! उ. अ. १६) उसमें अन्य औषधे मिलाकर नीबूके रसमें खरल करके सबका एक गोला बना लें और उसे शराव रसं पलमितं तुल्यं शुद्धनागेन संयुतम् । सम्पुटमें बन्द करके गजपुटमें पकावें । तदनन्तर द्रावयित्वाऽऽयसे पात्रे सतैले निक्षिपेक्षितौ ।। उसके स्वांगशीतल होने पर औषधको निकालकर ततो द्रुते विनिक्षिप्य गन्धके तद्विलोडय च । उसमें आधा भाग तीक्ष्ण लोह-भस्म और चौथाई पुनरायसपात्रे तक्षिप्त्वा प्रद्राव्य निक्षिपेत् ॥ भाग शुद्ध हिंगुल मिलाकर अच्छी तरह खरल तत्तुल्यं जारयेत्तालं पुनः सय पूर्ववत् । | तत्तुल्यां जारयेत्सम्यक कुनटी परिशोधिताम् ॥ तत्तुल्यं चूर्णितं तस्मिन्क्षिपेन्नागं निरुत्थकम् । इसके सेवन से घोर वातपित्तज ज्वर, भयंकर तावदेव मृतं ताप्यं सर्वमन्यच्च तत्समम् ।। सन्निपात, अर्श, संग्रहणी, प्रमेह. भगन्दर, गुल्म, तीक्ष्णायःखपरं व्योम हिङ्गलं च शिलाजतु । वातज रोगों और विशेषतः कफज रोगोंका नाश पृथकर्षाशमानेन पट्कोलं कटफलं मिशी ॥ होता है। दीप्यकं च चतुर्जातं रेणुकोशीरवेल्लकम् । इसे पीपलके चूर्ण और शहदके साथ, अथवा तुम्बरु भाणिकां राम्नां कङ्कोल्लं चोरपुष्करम् ॥ घीके साथ, या पानके साथ अथवा मिसरीके साथ रिङ्गिणी चिरतिक्तं च वीजान्युन्मत्तकस्य च । पलद्वयं च लागल्याः सर्वेषां द्वादशांकम् ॥ या अदरकके रसके साथ सेवन करना चाहिये । वत्सनाभं सितं भूरि विनिक्षिप्य ततः परम् । मात्रा–१ रत्ती। त्रिफलानां दशाड्डीणां कषायेण ततः परम् ॥ सर्वाङ्गसुन्दररसः (११) जयन्त्याईकवासानां मार्कवस्य रसैस्तथा । (र. च. । अतिसा.) भावयित्वा च कर्तव्या वटकाचणकोपमाः ॥ एकेका वटिका सेव्या कुर्यात्तीव्रतरां क्षुधाम् । प्र. सं. ५५३९ " महा गन्धक '' को विषूचीमरति हिका सेव्यं स्वादु च शीतलम् ।। यदि पकाया न जाए और सब चीजोंको एकत्र | सामांच ग्रहणीं सदाङ्गतुदनं शोषोत्कटं पाण्डुतामिलाकर खरल कर लिया जाय तो उसीका नाममाति वातकफत्रिदोषजनितांशूलं च गुल्मामयम् ।। " सर्वाङ्गसुन्दर" हो जाता है । हिकाध्मानविचिकां च कसन श्वासार्शसां विद्रधि सर्वारोग्यवटी क्षणाद्विजयते रोगांस्तथान्यानपि।। सर्वाङ्गसुन्दररसः (१२) ५ तोले शुद्ध पारमें ५ ताले शुद्ध सीसेके प्र. सं. ४४८१ "प्राणेश्वरो रसः" देखिये । पत्र मिलाकर खरल करें और दानोंके मिल जाने For Private And Personal Use Only
SR No.020118
Book TitleBharat Bhaishajya Ratnakar Part 05
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages633
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy