________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसमकरणम् ]
पश्चमो भागः (८१६२) सर्वज्वरहरो रसः (३) बल्यं वृष्यं पुष्टिकरं सर्वरोगनिषूदनम् ॥
(र. का. घे. । ज्वरा.) | सर्वज्वरहरं लौहं चन्द्रनाथेन भाषितम् ॥ रङ्ग विष टङ्कणं च द्वौ क्षारौ मरिचानि च । ____ चौतामूल, हर्र, बहेड़ा, आमला, सोंठ, काली भावयेनिम्बुक द्रावैः सर्वज्वरहरो रसः॥ मिर्च, पीपल, बायबिडंग, नागरमोथा, गजपीपल,
बंग भस्म, शुद्ध बछनाग, सुहागेको खील, | पोपलामूल, खस, देवदारु, चिरायता, पाठा, कुटकी, जवाखार, सज्जीखार और काली मिर्चका चूर्ण कटेली, सहजनेके बीज, मुलैठी और इन्द्रजौ; इनका समान भाग ले कर सबको एकत्र मिला कर
चूर्ण १-१ भाग तथा लोह-भस्म सबके बराबर नीबूके रसमें खरल करके (३-३ रत्तीकी)
ले कर सबको (पानीके साथ) खरल करके (२-२ गोलियां बना लें।
रत्तीकी) गोलियां बना लें। इनके सेवनसे समस्त ज्वर नष्ट होते हैं । इसके सेवनसे वातज, पित्तज, कफज, द्वन्द्वज,
सान्निपातिक, विषम और धातुगत आदि समस्त (८१६३) सर्वज्वरहरलौहम् (१)
ज्वरोंका नाश होता है । यह रस शीत, कम्प, ( र. चं. ; मै. र. ; धन्व. ; रसे. सा. सं. ;
तृवा, दाह, प्रस्वेद, वमन, भ्रम, रक्तपित्त, अतिर. रा. सु. । ज्वरा.)
सार, अग्निमांद्य, कास, प्लीहा, यकृत् , गुल्म, कष्टचित्रकं त्रिफलाव्योष विडङ्ग मुस्तकं तथा। साध्य आमवात, अर्श, घोर उदर रोग, मूछो, श्रेयसी पिप्पलीमूलमुशीरं देवदारु च ॥ पाण्डु, हलीमक, अजीर्ण, संग्रहणी, यक्ष्मा और किराततिक्तकं पाठार कटुकी कण्टकारिका । शोथको नष्ट करता है तथा वृष्य, बल्य और शोभाजनस्य बीजानि मधुकं वत्सकं समम् ।। | पौष्टिक है। लोहतुल्यं गृहीत्वा तु टिकां कारयेद्भिषक् । | (८१६४) सर्वज्वरहरलौहम् (२) वृहत्) सर्वज्वरहरं लौहं सर्वरोगहरं तथा ।
(भै. र. ; र. रा. सु. ; धन्व. 1 ज्वरा.) वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् । द्वन्द्वजं विषमाख्यं च धातुस्थं च ज्वरं जयेत् ॥
द्विपलं जारित लौहं रसं गन्धं द्वितोलकम् । शीतं कम्पं वृषां दाहं धर्मस्रतिवमिभ्रमान् ।
तोलकं त्रिफला व्योष विडङ्ग मुस्तकं तथा ॥ रक्तपित्तमतीसारं मन्दानि कासमेव च ॥
श्रेयसी पिप्पलीमूलं हरिद्रे द्वे च चित्रकम् । प्लीहानं यकृतं गुल्ममामवातं सुदारुणम् ।
आर्द्रकस्य रसेनैव वटिकां कारयेद्भिषक् ॥ अर्शासि घोरमुदरं मूर्छा पाण्डं हलीमकम् ॥
गुनाद्वयवटीं कृत्वा भक्षयेदाईकद्रवैः । अजीर्ण ग्रहणीं चैव यक्ष्माणं शोथमेव च ।
सर्वज्वरहरो लौहः सर्वज्वरविनाशनः ॥
पातिकं पैत्तिकश्चापि श्लैष्मिकं सानिपातिकम्। १. बालमिति पाठान्तरम् ।
विषमज्वरभूतोत्यं बरं प्लीहानमेव च ॥
For Private And Personal Use Only