________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवलेहमकरणम् ।
पचमो भागः ( कपूरको थोड़े घीके साथ घोटकर मिलाना | शुद्ध भाण्डे निधायाथ खादेन्नित्यं यथावलम् । चाहिये ।)
वीक्ष्याग्निवलकोष्ठश्च नारीणाश्च विशेषतः ॥ ( मात्रा-१ से २ तोले तक।) क्षौद्रानुपानतः प्रातः गुरुदेवान् समाचरेत् । अनुपान-बकरीका दूध।
| तद्वय बल्यमायुष्यं वलीपलितनाशनम् ।।
वयसः स्थापनं प्रोक्तमग्निदीप्तिकरं परम् । यह पाक आमवात, कास, श्वास, पीनस, |
वृष्याणामतिवृष्यश्च रसायनमिदं शुभम् ॥ ग्रहणी रोग, अम्लपित्त, रक्तपित्त, क्षतक्षय और
विशेषात् स्त्रीगदे प्रोक्तं प्रसूतानां यथामृतम् । स्त्री रोगांको अत्यन्त शीघ्र नष्ट करता है। इसके सेवनसे स्त्रियोंके स्तन दृढ़ होते तथा सौभाग्यकी
विंशतिप्पदो योनेः प्रदरं पश्चधाऽपि च ॥ वृद्धि होती है । यह पाक पौष्टिक और धातु- योनिदोपहरं स्त्रीणां रजोदोषहरन्तथा । वर्द्धक है।
पापसंसर्गनं दोषं नाशयेन्नात्र संशयः ॥
आमवातहरश्चैव शिरःशूलनिवारणम् । (७९४३) सौभाग्यशुण्ठी (३) (बृहत्)
सर्वशूलहरश्चैव विशेषात् कटिशूलनुत् ॥ (भै. र. । स्त्रीरो.)
वीर्यवृद्धिकरं पुंसां मूतिकातङ्कनाशनम् । महौषधं समादाय चूर्णयित्वा विधानतः ।
वातपिसकफोदभूतान् द्वन्दजान् सन्निपातजान्॥ पलपोडशिकां नीत्वा क्षीरे दशगुणे पचेत् ॥
हन्ति सर्वगदानेपा शुण्ठी सौभाग्यदायिनी । क्रमेण पाकशुद्धिः स्याद् घृतपस्थे च भर्जयेत् ।
सौभाग्यदायिनी स्त्रीणामतः सौभाग्यशुण्ठिका ॥
१ सेर शुण्ठी चूर्णको २० सेर दूधमें पकावें। लघुपाकः प्रकर्त्तव्यो न खरो मोदकेष्वपि ॥ शतावरी विदारी च मृपली गोक्षुरो बला ।
जब खोयेकी तरह गाढ़ा हो जाय तो उसे २ सेर
धीमें भून लें। पश्चात् २१५ तोले खांडकी छिन्नासत्त्वं शताहा च जीरको व्योपचित्रको ।
चाशनीमें पकावें । जब पाक हो जाय तब शतावर, त्रिसुगन्धि यमानी च तालीचं कारवी मिशिः।
विदारीकन्द, मूसली, गोखरू, बला, गिलोयका सत, रास्ना पुष्करमूलं च वांशी दारु शताहयम् ॥
सेाया, श्वेत जीरा, काला जीरा, सोंठ, मिर्च, पीपल, शटी मांसी वचा मोचत्वक् पत्रं नागकेशरम् । चित्रक, दारचीनी, छोटी इलायची, तेजपत्र, अजजीवन्ती मेयिका यष्टी चन्दनं रक्तचन्दनम् ॥ वाइन, तालीशपत्र, कारवी ( अजमोदा ), सौंफ, क्रिमिघ्नं तोयसिंहास्यधन्याकं कट्फलं धनम् ।। राना, पुष्करमूल, वंशलोचन, देवदारु, साया, कर्षद्वयमितं भागं प्रत्येकं पट्टयर्षितम् ।। कचूर, जटामांसी, वच, मोचरस, दारचीनी, तेजपत्र, सर्वचूर्णाद् द्विगुणिता प्रदेया सितशर्करा। नांगकेसर, जीवन्ती, मेथीबोज, मुलहठी, श्वेतयुक्त्या पाकविधानज्ञो मोदकं परिकल्पयेत् ॥ | चन्दन, लाल चन्दन, बायबिडङ्ग, सुगन्धबाला,
For Private And Personal Use Only