________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
भारत-भैषज्य-रत्नाकरः
[ सकारादि
-
जातीकर्पूरपूगानि ककोलकफलानि च। और तालुके रोग नष्ट होते तथा मुख सुगन्धित इत्येषा गुडिका कार्या मुखसौभाग्यवर्धिनी॥ हो जाता है। दन्तौष्ठमुखरोगेषु जिह्वाताल्वामयेषु च ॥
स्वल्परसोनपिण्डः खैरकी ६। सेर छालको कूटकर ३२ सेर
(भै. र. । वातव्या.) पानीमें पका और ४ सेर पानी रहने पर छान लें। प्र. सं. ५८६० “रसोनसमकम् ” देखिये । तदनन्तर उसे पुनः पकाकर गाढ़ा करें और फिर | स्वल्पसूरणमोदकः उसमें जावत्री, कपूर, सुपारी, कंकोल और जाय. ( शा. सं. । खं. २ । अ. ७ ; भै. र. । अशों. ; फलका समान भाग मिलित चूर्ण ४० तोले मिला- च. द. । अशों. ५ : व. से. । अशो.) कर गोलियां बना लें।
प्र. सं. ५१६३ “ मरिचादिमोदकः " इन्हें मुखमें रखनेसे दन्त, ओष्ठ, मुख, जिह्वा | देखिये ।
इति सकारादि-गुटिकामकरणम्
- -
अथ सकारादिगुग्गुलुप्रकरणम् (७९१६) सप्तचत्वारिंशतिका गुग्गुलुगुटिका कासं श्वास तथा शोफमस्यिय भगन्दरम् ।
हृत्पृष्ठपार्थशूलं च हन्ति मन्दाग्नितामपि । (ग. नि. । गुटिका.)
आमवातमुदावर्तमेदोवृद्धिगुदकृमीन् । त्रिकटुत्रिफलामुस्तं कुटजं गजपिप्पलीम् ।
| आनाहं च तथोन्मादं कुष्ठपाण्डूदरामयान् ।। स्वगेलापत्रहपुषाग्रन्थिकं जीरकद्वयम् ॥
नाडीदुष्टत्रणान् सर्वान्ममेहश्लीपदानपि । विडङ्गं चित्रकं पाठां त्रायमाणां दुरालभाम् । पटोलेन्द्रयवान् दारु पश्चैव लवणानि च ॥
सोंठ, काली मिर्च, पीपल, हर्र, बहेड़ा,
आमला, नागरमोथा, कुड़ेकी छाल, गजपीपल, यवानी वाष्पिकां भार्गी हरिद्रे सारिवाद्वयम् ।
दालचीनी, इलायची, तेजपात, हपुषा, पीपलामूल, दाडिमं पौष्करं धान्यं वचां क्षारद्वयं तथा ॥
सफेद जीरा, काला जीरा, बायबिडंग, चीतामूल, हरेणुकाजमोदं च तिन्तिडीकाम्लवेतसौ।।
पाठा, त्रायमाणा, धमासा, पटोल, इन्द्रजौ, देवदारु, सतुम्बरूणि सर्वाणि कार्पिकाण्युपकल्पयेत् ॥ पांचो नमक, अजवायन, काला जीरा, भरंगी, हल्दी, गुग्गुलुश्च समो देयो हविषा सह योजयेत् । दारुहल्दी, दो प्रकारकी सारिवा, अनारकी छाल, अक्षमात्रां तु गुटिकां भक्षयेन्मधुना सह ॥ पोखरमूल, धनिया, बच, जवाखार, सज्जीखार,
For Private And Personal Use Only