SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - रसप्रकरणम् ] चतुर्थों भागः ७०९ (६९२१) वङ्गेश्वररसः (१०) (वृहद) हलीमक, रक्तपित्त, वात पित्त और कफ जन्य ( रसे. सा. सं. ; र. रा. सु. ; र. चं. ; भै. र. । ग्रहणी रोग, आमदोष, अग्निमांद्य, अरुचि, सोमरोग, प्रमेहा. ; रसे. चि. म.। अ. ९ ; धन्व । प्रमेहा.) बहुमूत्र, अनेक प्रकारका मूत्रमेह, मूत्रातिसार और | मूत्रकृच्छू आदि रोगोंका नाश होता तथा क्षीण वङ्गभस्मरसं गन्धं रौप्यं कर्पूरमभ्रकम् । पुरुष पुष्ट हो जाते हैं। कर्ष कर्ष मानमेषां मूताघ्रिममौक्तिकम् ॥ यह रस ओज, तेज, कामशक्ति, बल, वर्ण, केशराजरसैर्भाव्यं द्विगुनाफलमानतः । रुचि और शुक्रकी वृद्धि करता है। प्रमेहान्विंशतिश्चैव साध्यासाध्यमथापि वा ॥ मूत्रकृच्छं तथा पाण्डं धातुस्थश्च ज्वरं जयेत् । अनुपान-औषध खानेके पश्चात् दोषोंके हलीमकं रक्तपित्तं वातपित्तकफोद्भवम् ॥ अनुसार बकरी या गायका दूध अथवा निर्मल दही ग्रहणीमामदोषश्च मन्दाग्नित्वमरोचकम् ।। पीना चाहिये । एतान्सानिहन्त्याशु वृक्षमिन्द्राशनियथा ॥ यह औषध बालकसे ले कर प्रौढ़ मनुष्यों वृहद्धङ्गेश्वरीनाम सोमरोग निहन्त्यलम् । | तकको सेवन कराई जा सकती है । बहुमूत्रं बहुविधं मूत्रमेहं सुदारुणम् ॥ (६९२२) वनेश्वररसः (११) मूत्रातिसारं कृच्छश्च क्षीणानां पुष्टिवर्द्धनः । (भैर. । प्रमेहा.) ओजस्तेजस्करो नित्यं स्त्रीषु सम्यग्वषायते ॥ सूतं गन्धं मृतं लौहं मृतमभ्रं समांशिकम् । बलवर्णकरो रुच्यः शुक्रसअननः परः। हेम वङ्गश्च मुक्ता च ताप्यमेवं समं समम् ।। छागं वा यदि गव्यं पयो वा दधि निर्मलम् ॥ २" सर्वेषां चूर्णितं कृत्वा कन्यारसविमर्दितम् । अनुपानं प्रयोक्तव्यं बुद्धा दोषगति भिषक् ।। दद्याच्च बाले प्रौढे च सेवनाथै रसायनम् ॥ गुञ्जाद्वयप्रमाणेन वटिकां कुरु यत्नतः॥ तद्वङ्गेश्वरो ह्येष रक्तमत्रे प्रशस्यते । वंग भस्म, शुद्ध पारद, शुद्ध गन्धक, चांदी | श्वेतमूत्र बृहन्मूत्रं कृच्छमूत्रं तथैव च ॥ भस्म, कपूर और अभ्रक भस्म १-१। तोला तथा | सर्वप्रकारमेहांस्त नाशयेदविकल्पतः। स्वर्ण भस्म और मोती भस्म पौने चार चार माशे अग्निवृद्धि वयोवृद्धि कान्तिवृद्धिं करोति च ॥ ले कर प्रथम पारे गन्धककी कजली बनावें और क्षयरोग निहन्त्याशु कासं पञ्चविधं तथा। . फिर उसमें अन्य औषधे मिला कर सबको भंगरेके कुष्ठमष्टादशविधं पाण्डुरोगं हलीमकम् ।। रसमें खरल करके २-२ रत्तीकी गोलियां शूलं श्वासं ज्वरं हिक्कां मन्दाग्नित्वमरोचकम् । बना लें। क्रमेण शीलितो हन्ति वृक्षमिन्द्राशनिर्यथा ॥ इनके सेवनसे साध्य अथवा असाध्य २० शुद्ध पारद, शुद्ध गन्धक, लोह भस्म, अभ्रक प्रकारके प्रमेह, मूत्रकृच्छू, पाण्डु, धातुस्थ ज्वर, । भस्म, स्वर्ण भस्म, बंग भस्म, मोती भस्म और For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy