________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
रसप्रकरणम् ] चतुर्थों भागः
७०९ (६९२१) वङ्गेश्वररसः (१०) (वृहद) हलीमक, रक्तपित्त, वात पित्त और कफ जन्य ( रसे. सा. सं. ; र. रा. सु. ; र. चं. ; भै. र. ।
ग्रहणी रोग, आमदोष, अग्निमांद्य, अरुचि, सोमरोग, प्रमेहा. ; रसे. चि. म.। अ. ९ ; धन्व । प्रमेहा.)
बहुमूत्र, अनेक प्रकारका मूत्रमेह, मूत्रातिसार और
| मूत्रकृच्छू आदि रोगोंका नाश होता तथा क्षीण वङ्गभस्मरसं गन्धं रौप्यं कर्पूरमभ्रकम् ।
पुरुष पुष्ट हो जाते हैं। कर्ष कर्ष मानमेषां मूताघ्रिममौक्तिकम् ॥
यह रस ओज, तेज, कामशक्ति, बल, वर्ण, केशराजरसैर्भाव्यं द्विगुनाफलमानतः ।
रुचि और शुक्रकी वृद्धि करता है। प्रमेहान्विंशतिश्चैव साध्यासाध्यमथापि वा ॥ मूत्रकृच्छं तथा पाण्डं धातुस्थश्च ज्वरं जयेत् ।
अनुपान-औषध खानेके पश्चात् दोषोंके हलीमकं रक्तपित्तं वातपित्तकफोद्भवम् ॥
अनुसार बकरी या गायका दूध अथवा निर्मल दही ग्रहणीमामदोषश्च मन्दाग्नित्वमरोचकम् ।।
पीना चाहिये । एतान्सानिहन्त्याशु वृक्षमिन्द्राशनियथा ॥ यह औषध बालकसे ले कर प्रौढ़ मनुष्यों वृहद्धङ्गेश्वरीनाम सोमरोग निहन्त्यलम् । | तकको सेवन कराई जा सकती है । बहुमूत्रं बहुविधं मूत्रमेहं सुदारुणम् ॥
(६९२२) वनेश्वररसः (११) मूत्रातिसारं कृच्छश्च क्षीणानां पुष्टिवर्द्धनः ।
(भैर. । प्रमेहा.) ओजस्तेजस्करो नित्यं स्त्रीषु सम्यग्वषायते ॥
सूतं गन्धं मृतं लौहं मृतमभ्रं समांशिकम् । बलवर्णकरो रुच्यः शुक्रसअननः परः।
हेम वङ्गश्च मुक्ता च ताप्यमेवं समं समम् ।। छागं वा यदि गव्यं पयो वा दधि निर्मलम् ॥
२" सर्वेषां चूर्णितं कृत्वा कन्यारसविमर्दितम् । अनुपानं प्रयोक्तव्यं बुद्धा दोषगति भिषक् ।। दद्याच्च बाले प्रौढे च सेवनाथै रसायनम् ॥
गुञ्जाद्वयप्रमाणेन वटिकां कुरु यत्नतः॥
तद्वङ्गेश्वरो ह्येष रक्तमत्रे प्रशस्यते । वंग भस्म, शुद्ध पारद, शुद्ध गन्धक, चांदी | श्वेतमूत्र बृहन्मूत्रं कृच्छमूत्रं तथैव च ॥ भस्म, कपूर और अभ्रक भस्म १-१। तोला तथा | सर्वप्रकारमेहांस्त नाशयेदविकल्पतः। स्वर्ण भस्म और मोती भस्म पौने चार चार माशे अग्निवृद्धि वयोवृद्धि कान्तिवृद्धिं करोति च ॥ ले कर प्रथम पारे गन्धककी कजली बनावें और क्षयरोग निहन्त्याशु कासं पञ्चविधं तथा। . फिर उसमें अन्य औषधे मिला कर सबको भंगरेके कुष्ठमष्टादशविधं पाण्डुरोगं हलीमकम् ।। रसमें खरल करके २-२ रत्तीकी गोलियां
शूलं श्वासं ज्वरं हिक्कां मन्दाग्नित्वमरोचकम् । बना लें।
क्रमेण शीलितो हन्ति वृक्षमिन्द्राशनिर्यथा ॥ इनके सेवनसे साध्य अथवा असाध्य २० शुद्ध पारद, शुद्ध गन्धक, लोह भस्म, अभ्रक प्रकारके प्रमेह, मूत्रकृच्छू, पाण्डु, धातुस्थ ज्वर, । भस्म, स्वर्ण भस्म, बंग भस्म, मोती भस्म और
For Private And Personal Use Only