________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
- भैषज्य रत्नाकरः
६७६
।
।
शतावरी चातिबला श्वदंष्ट्रा बृहतोद्वयम् । कृमिघ्नं त्रिफला रास्ना त्रायमाणा च शारिवा जीवन्ती ग्रन्थिकं व्योषं बाकुची भेकपर्णिका विशाला ग्रन्थिपर्णे च मञ्जिष्ठा चन्दनं निशा । शताह्वा सप्तपर्णी च कार्षिकाण्युपकल्पयेत् । पानाभ्यञ्जननस्येषु वातरक्ते प्रयोजयेत् ॥ वातरक्तमुदावर्ते कुष्ठान्यष्टादशैव तु । हनुस्तम्भं प्रमेहं च कामलां पाण्डुतां जयेत् ॥ विस्फोटं च विसर्पं च नाडीव्रणभगन्दरम्। विचर्चिकां गात्रकण्डं पाददाहं विशेषतः ।। एततैलवरं श्रेष्ठं बलीपलितनाशनम् । आत्रेयनिर्मितं चैव बलवर्णकरं स्मृतम् ॥
भारत
क्वाथ - ६ । सेर गिलोयको कूट कर ३२ सेर पानी में पकायें और ८ सेर शेष रहने पर छान लें ।
कल्क—असगन्ध, विदारीकन्द, काकोली, क्षीर काकोली, सफेद चन्दन, शतावर अतिबला (कंघी), गोखरु, कटेली, बड़ी कटेली, बायबिडंग, हर्र, बहेड़ा, आमला, रास्ना, त्रायमाना, सारिवा, जीवन्ती, पीपलामूल, सोंठ, मिर्च, पीपल, बाबची, मण्डूकपर्णी, इन्द्रायणकी जड़, गठीवन (गठौना), मजीठ, लाल चन्दन, हल्दी, सोया और लज्जालु ११- १ तोला ले कर सबको एकत्र पीस लें ।
२ सेर तेलमें उपरोक्त क्वाथ, कल्क और ८ सेर दूध मिला कर मन्दाग्नि पर पकायें । जब जलांश शुष्क हो जाय तो तेलको छान
1
इसे पिलाना चाहिये तथा शरीर पर इसकी मालिश करनी और नस्य देनी चाहिये ।
Acharya Shri Kailassagarsuri Gyanmandir
[ वकारादि
यह तेल वातरक्त, उदावर्त, १८ प्रकार के
कुष्ठ, हनुस्तम्भ, प्रमेह, कामला, पाण्डु, विस्फोटक, विसर्प, नाडीव्रण ( नासूर), भगन्दर, विचर्चिका, कण्डू, पाददाह और बलि पलितको नष्ट तथा बल वर्णकी वृद्धि करता है |
(६८२४) बृहदग्रहणीमिहिर तैलम (भै. र. । ग्रहण्य. )
तैलं प्रस्थमितं ग्राह्यं तक्रं दद्याच्चतुर्गुणम् । कुटजं धान्यकश्चैव ग्राह्यं पलशतं पृथक् ॥ तयोः कथं पचेद् द्रोणे द्यम्बुपादावशेषितम् । एकीकृत्य पचेद्वैद्यः कल्कं कर्षमितं पृथक् ॥ धान्यकं धातकी लोध्रं समङ्गातिविषा शिवा । लव बालकञ्चैव शृङ्गाटकरसाञ्जने ॥ नागपुष्पं पद्मकञ्च गुडूचीन्द्रयवं तथा । प्रियङ्गु कटुकी पद्मकेशरं तगरं तथा ॥ शरमूलं भृङ्गराजः केशराजः पुनर्नवा । आम्रजम्बूकदम्बानां वल्कलानि च दापयेत् ॥ ग्रहणीं हन्ति तच्छीघ्रं वलीपलितनाशनम् । हन्ति सर्वानतीसारान् ग्रहणीं सर्वरूपिणीम् || ज्वरं तृष्णां तथा श्वासं कासं हिक्कां वि
भ्रमिम् । सोपद्रवं कोष्ठरुजं नाशयेत् सद्य एव हि ॥ वशीकरणमेतद्धि पुष्ययोगेन पाचयेत् । ग्रहणीमिहिरं नाम तैलं भुवनमङ्गलम् ॥
क्वाथ - (१) कुड़ेकी छाल ६ । सेर; पाकार्थ जल ३२ सेर । शेष काथ ८ सेर ।
(२) धनिया ६ | सेर | पाकार्थ जल ३२ सेर । शेष काथ ८ सेर ।
For Private And Personal Use Only