SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [मकारादि यावन्त्येतानि चूर्णानि तावन्मात्रा तु मेथिका । सौंफ और देवदारुका चूर्ण १-१ तोला तथा सितया मोदकं कार्य घृतमाध्वीक संयुतम् ॥ । मेथीका चूर्ण ३२ तोले और खांड १२८ तोले भक्षयेत्मातरुत्थाय यथादोषानुपानतः।। लेकर खांडकी चाशनी बनाकर उसमें कपूरके अतिहन्ति मन्दानलान् सर्वानामदोषं विशेषतः॥ | रिक्त अन्य समस्त चीजोंका चूर्ण मिला दें और महाग्निजननं वृष्यमामवातनिषूदनम् । जब वह ठण्डा हो जाय तो उसमें कपूर तथा ग्रहण्य विकारघ्नं प्लीहपाण्डुगदापहम् ।। थोड़ा थोड़ा घी और शहद मिलाकर मोदक बनालें। प्रमेहान् विंशति हन्ति कासं श्वासश्च दारुणम् । । इन्हें प्रातः काल यथोचित अनुपानके साथ छर्यतीसारशमनं सर्वारुचिविनाशनम् । सेवन करनेसे अग्निमांद्य और विशेषतः आमका मेथीमोदकनामेदं पातअलिमुनेर्मतम् ॥ नाश होता और अग्निकी वृद्धि होती है यह मोदक हर, बहेड़ा, आमला, धनिया, नागरमोथा, आमवात, ग्रहणी, अर्श, प्लीहा, पाण्डु, २० प्रकासोंठ, काली मिर्च, पीपल, कायफल, सेंधा नमक, रके प्रमेह, भयङ्कर खांसी तथा श्वास, छर्दि, अतिकाकड़ा सिंगी, सफेद जीरा, काला जीरा, पोखरमूल, सार और हरप्रकारकी अरुचिको नष्ट करता है अजवायन, नागकेसर, तेजपात, तालीसपत्र, बायः एवं वृष्य है । ( मात्रा-आधेसे १ तोले तक।) बिडंग, जायफल, दालचीनी, इलायची, जावत्री, मेहमुद्गरवटिका कपूर, लौंग, सोया, मुरामांसी, मुलैठी, पमाक, चव्य, रस प्रकरणमें देखिये। इतिमकारादिगुटिकाप्रकरणम् । अथ मकारादिगुग्गुलुप्रकरणम् । (५१८६) माहिषाख्यो गुग्गुलुः । ततश्चापलं चूर्ण गृहणीयात्तु प्रति प्रति । (वृ. नि. र. । वातरक्त.) चूर्ण कर्ष त्रिवृत्तायाः सर्व तत्र विनिःक्षिपेत् ।। तस्मिन्सुसिद्धं विज्ञाय कोष्णं पात्रे विनिःक्षिपेत् । प्रस्थमेकं गुडूच्याश्च सार्धप्रस्थं तु गुग्गुलुः । ततश्चाग्निवलं ज्ञात्वा तस्य मात्रां प्रयोजयेत् ।। प्रत्येकं त्रिफलायाच तत्प्रमाणं विनिर्दिशेत् ॥ वातरक्तं तथा कुष्ठं गुदजामग्निसादनम् । सर्वमेकत्र संक्षिप्य क्वाथयेदुल्बणेम्भसि । दुष्टवणं प्रमेहं च ह्यामवातं भगन्दरम् ॥ पादशेष परिस्रव्य कषायं ग्राहयेद्भिषक् ।। नाडयाढयवातान् श्वयथून सर्वान्वातामयान् पुनः पचेत्कषायं वा यावत्सान्द्रत्वमामुयात् । जयेत। दन्तीव्योपविडङ्गानि गुडूचीत्रिफलात्वचः ॥ अश्विभ्यां निर्मितः पूर्व माहिषाख्यश्च गुग्गुलुः ॥ For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy