________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य रत्नाकरः . [लकारादि ... (६३२८) लागल्यादिनस्यम् (१) । (६३२९) लाङ्गल्यादिनस्यम् (२) - (रा. मा. | मुखरोगा. ४)
__ (वृ. नि. र. । विषरोगा.) । लाङ्गलीकन्दसुरसाव्योषकुष्ठैः सकट्फलैः ।
| जलेन लाङ्गलीकन्दनस्यं सर्पविषापहम् । नस्यं तु पीनसं हन्यात्पूतिनासं च दारुणम् ।।
वारिणा टङ्कणं पीतमथवार्कस्य मूलकम् ॥ ___ कलियारी की जड़, तुलसी, सोंठ, काली मिर्च, पीपल, कूठ और कायफल समान भाग
जलमें कलियारीकी जड़को पीसकर उसकी लेकर चूर्ण बनावें।
नस्य देनेसे सर्पविष नष्ट होता है । इसको नस्य लेनेसे पीनस और दारुण पूति- सुहागे या आककी जड़को पानीमें पीसकर नासा रोग नष्ट होता है।
पिलानेसे भी सर्पविष नष्ट होता है । इति लकारादिनस्यप्रकरणम्
अथ लकारादिरसप्रकरणम् (६३३०) लक्ष्मणालौहम् (१) और बेलगिरीका चूर्ण, ५-५ तोले तथा लोह ( भै. र. । स्त्रीरोगा.) . भस्म ३५ तोले मिला कर ठण्डा करके सुरक्षित
रक्खें । लक्ष्मणायाः पलशतं क्याथयित्वा यथाविधि ।
___ इसके सेवनसे स्त्रियोंके समस्त रोग नष्ट क्वाथे पूते पुनः पक्वे घनीभूते च निक्षिपेत् ॥ होते हैं। अशोकं कुशमूलञ्च मधूकं मधुकं बलाम् ।। (मात्रा- २-३ रत्ती।) पाठां बिल्वं पलोन्मानं लौहं सर्वसमं तथा।। (६३३१) लक्ष्मणालौहम् (२) लक्ष्मणालौहनामेदं भेषजं स्त्रीगदापहम् ।
(लक्ष्मणादिचूर्णम् ) जगतामुपकाराय दखाभ्यां परिनिर्मितम् ॥ (भै. र. । वाजीकरणा. ; न. मृ. । त. ३. ;
६। सेर लक्ष्मणा के पञ्चाङ्गको अधकुटा र. रा. सु. । वाजीकर.) करके ३२ सेर पानीमें पकावें और ८ सेर पानी लक्ष्मणाहस्तिकर्णाभ्यां त्रिकत्रयसमन्वयात् । शेष रहने पर छान कर उसे पुनः पकावें । जब | अश्वगन्धा समायोगाल्लौहं पुंसवनं मतम् ॥ गाढ़ा हो जाय तो उसमें अशोककी छाल, कुशकी पुत्रोत्पत्तिकरं वृष्यं कन्यामृतिनिवर्तकम् । जड़, महुवेका सार, मुलैठी, खरैटीकी जड़, पाठा । कृशस्य बलदं श्रेष्ठं सर्वामयहरं परम् ॥
For Private And Personal Use Only