SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसमकरणम् ] चतुर्थों भागः ४२३ इसे रोगोचित अनुपान के साथ देनेसे अनेक | अस्यानुपानयोगेन सर्वज्वरविनाशनः ॥ रोग नष्ट होते हैं। तथा रेचकरः प्रोक्तः सौवर्चलफलत्रिकात् । यह रस रूक्ष, अग्निमांद्य-नाशक तथा क्षय, लवङ्ग कुङ्कुमं चैव दरदेन च संयुतः॥ पाण्डु, शोथ, उदर, गुल्म, प्रमेह, शूल, प्लीहा, | ताम्बूलेन समं भक्ष्यो धातुवृद्धिकरः परः। ज्वर, दुष्ट व्रण, अर्श, संग्रहणी, भगन्दर, छदि और विदारोचूर्णयोगेन धातुद्धिकरो मतः। विजयादीप्यसंयुक्तो वमनस्य विकारनुत् ॥ त्रिदोषको नष्ट करता है। सौवलं हरिद्रा च विजया दीप्यकस्तथा। रससिन्दूरम् (६) अनेनोदरपीडां च सद्योजातां विनाशयेत् ॥ ( रसे. सा. स.) चतुर्वल्लं पलाशस्य बीजाच द्विगुणं गुडात् । प्र. स. ४३५१ “ पारदभस्म-विधिः " | अस्यानुपानयोगेन कृमिदोषविनाशनः ॥ (१४) देखिये। अहिफेनं लवङ्गं च दरदं विजया तथा । रससिन्दूरानुपानानि अस्यानुपानतः सद्यः सर्वातीसारनाशनः ॥ सौवर्चलेन दीप्येन चानिमान्द्यहरः परः। (यो. र.) क्षुद्वोधजनकश्चैव सिद्धनागेश्वरोदितः ॥ पिप्पलीमधुना सार्धं वातमेहं हिनस्ति च । गुडूचीसवयोगेन सर्वपुष्टिकरः स्मृतः । त्रिफलाशर्करासार्धे पित्तमेहहरा स्मृता । युक्तानुपानसहितः सर्वान्रोगान्विनाशयेत् ॥ पिप्पली मरिचं शुण्ठी भार्गी च मधुना सह । रससिन्दूरके अनुपान कासश्वासप्रशमनः शूलस्य च विनाशनः ॥ हरिद्राशर्करासार्धं रुधिरस्य विकारनुत् ।। ___ वातज प्रमेहमें—पीपलके चूर्ण और शहद त्र्यूषणं त्रिफला वासा कामलापाण्डमान्यत॥ के साथ चटाव । पिप्पली चित्रकं पथ्या तथा सौवर्चलं क्षिपेत् । पित्तज प्रमेहमें-त्रिफले के क्वाथमें खांड अग्निमान्द्यबद्धकोष्ठहृद्यथानाशनं परम् ॥ मिला कर उसके साथ खिलावें ।। शिलाजतु तथैला च सितोपलसमन्वितम् । ___ खांसी, श्वास, शूलमें--पीपल, काली मिर्च मूत्रकृच्छ्रे प्रशस्तोऽयं सत्यं नागार्जुनोदितम् ॥ " सांठ और भरंगीके चूर्ण तथा शहदके साथ दें। लवङ्गं कुङ्कुम :पत्री हिङ्गुलं करहाटिका। पिप्पली विजया चैव समानीमानि कारयेत ॥ रक्तविकारर्मे-हल्दी के चूर्ण और खांड के कर्पूरादहिफेनाच्च नागाद्भागार्धकं क्षिपेत् । साथ दं सर्वमेकत्र सम्पर्य धातुवृद्धौ प्रदापयेत् ॥ कामला, पाण्डु, अग्निमांद्यमें-त्रिकुटा, सौवर्चलं लवङ्गं च भूनिम्बश्च हरीतकी। त्रिफला और बासेके क्वाथ के साथ सेवन करावें । For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy