________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
- [रकारादि
चतुर्भागावशेषं तु कर्षयेदवतारयेत् । संकर्ण्य विधिना तैलं वृशिष्णं च लेपयेत् ॥ तत्कायं परिश्राव्य विपचेत्ताम्रभाजने ॥ षण्डत्वनाशनं ज्ञेयं वृषणबलप्रदं परम् ॥ चित्रतैलाढकं दद्यापजानि प्रदापयेत् ।। सफेद चन्दनका चूर्ण २० तोले, राल ४० -त्रिफला ब्यूषणं हिङ्गु मूक्ष्मैला चित्रकं विडम् ॥ तोले, लोबान १० तोले और लौंग २॥ तोले ले
सौवर्चलं विडङ्गानि दीप्यकं ग्रन्थिकं तथा ॥ कर सबको एकत्र पीस कर पातालयन्त्रसे तेल ___ काथ---गुड, पोईका शाक, उड़दकी पिट्ठी निकालें ।
और लहसन प्रत्येक १ सेर ४५ तोले ( मिलित इसे वृक्क (गुरदों) तथा शिन पर लेप कर६। सेर ) ले कर सबको ३२ सेर पानीमें पकावें | नेसे नपुंसकता नष्ट होती है। और ८ सेर पानी शेष रहने पर छान लें।
(५९५९) रालतैलम् (२) कल्क---हर्र, बहेड़ा, आमला, सोंठ, मिर्च, |
(वृ. नि. र. । वातव्या.) पोपल, हींग, छोटी इलायची, चीता, बिड लवण,
समुद्धरेत्सर्जतलं यन्त्रे च नलिकाभिधे । संचल ( काला नमक ), बायबिडंग, अजवायन
विमर्दनं तेन तनौ पक्षाघातं विनाशयेत् ॥ . और पीपलामूल समान भाग मिश्रित ४० तोले ले कर सबको एकत्र पीस लें।
नलिका यन्त्र ( भबके ) से रालका तेल
निकाल कर मालिश करनेसे पक्षाघात नष्ट ८ सेर अण्डीके तेलमें उपरोक्त काथ, कल्क
होता है। तथा ८-८ सेर दहीको पानी, और दूध मिलाकर
(५९६०) रास्नातैलम् मंदाग्नि पर तोम्र पात्रमें सिद्ध करें ।
(ग. नि. । तैला. २) (इसे पीनेसे आमवात रोग नष्ट होता है ।)
रास्नामूलस्य कुर्वीत द्वे शते च बलाशतम् । राजवल्लभतेलम्
शतावरीगुडूचीभ्यां वरुणाच शतं शतम् ।। - (व. मा.। नेत्र रोगा.)
निर्गुण्डीशिग्रुकैरण्डशिरीषारग्वधादपि । प्र. सं. ३५२४ “ नृपवल्लभ तैलम् ” श्वदंष्ट्राभूतिकाभ्यां च पृथक् पश्चपलं क्षिपेत् ॥ देखिये ।
तोयद्रोणेषु शतसु साधयेत्सूक्ष्मकुट्टितम् ।। (५९५८) रालतलम् (१) द्रोणावशेषे तैलस्य शुद्धस्यार्धामणं पचेत् ॥
" ( नपुंसकामृतार्णव । त. ६) द्रोणा दश च दुग्धस्य घृतस्याढिकं तथा । श्वेतचन्दनचूर्ण च चतुःपलप्रमाणतः । तदैकथ्यं विपक्तव्यं गर्भ चात्र समावपेत् ॥ द्विगुणं सालनिर्यासं लोबानं द्विपलं तथा ॥ मधुकं मालतीपुष्पं मनिष्ठां मदयन्तिकाम् । लवङ्गं वै द्विकर्ष च सर्वान्सञ्चूर्ण्य भावयेत् । । काश्मण्यजमोदां च लवली तालमस्तकम् ॥
For Private And Personal Use Only