________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
[यकारादि
( काथार्थ प्रत्येक वस्तु ५ तोले; पानी ९ । कल्कार्थ-प्रत्येक वस्तु ३।। माशे (मिलित सेर; शेष २। सेर।
५ तोले ७॥ माशे ) तेल--४५ तोले । इति यकारादितैलपकरणम्
२ पल ।
अथ यकाराद्यासवप्रकरणम् (५८०५) योगराजासवः स दत्तो वातपित्तघ्नो दीपनो रक्तरोगनुत् । ( ग. नि. । आसवा. ६)
योगराज इति ख्यात आसवोऽयं गुणोत्तरः ॥ द्राक्षायाः शर्करायाश्च गुडस्य च पृथक पृथक् । काथ्य द्रव्य--द्राक्षा, खांड और गुड़ १०पलानि दश कार्याणि पथ्यापलचतुष्टयम् ॥ १० पल ( ५०-५० तोले ); हर्र ४ पल, लौंग, लवङ्गबदरोसर्जार्जुनानां छल्लिकाभवम् । बेरकी छाल, चीड़, अर्जुनकी छाल, देवदारु, पलं पलं पृथग्ग्राह्यं देवदारुपलं तथा ॥ चीतामूल, लोध, पीपलामूल, धायके फूल और सुचित्रकस्य च लोध्रस्य पिप्पलीमूलकस्य च । पारी १-१ पल (५-५ तोले ) और मजीठ धातकीकुसुमानां च तद्वद्देयं पलं पलम् ॥ तथा पूगफलानां तु कषायाणां पलं मतम् ।। सबको अधकुटा करके आठ गुने (२३ सेर) मनिष्ठायाः पले द्वे तु काथ्यसंज्ञानि तानि च। पानीमें पका और जब ११॥ सेर पानी शेष रहे लवङ्गकलिकाजातीपत्रैलानागकेशरम् । तो छान लें । पिप्पलीशुण्ठिमरिचत्वङ्मांसीचव्यमुस्तकम् ॥
प्रक्षेप द्रव्य--लौंगकी कली, जावत्री, तेजपात, कुष्ठं जातीफलं ग्रन्थिपर्ण स्नुक कटुरोहिणी। एषां पलं पलं ग्राह्यं तज्ज्ञेयं चूर्णसंज्ञितम् ॥
इलायची, नागकेसर, पीपल, सोंठ, मिर्च, दालचीनी,
जटामांसी, चव, नागरमोथा, कूठ, जायफल, गठीततस्तु काथ्यद्रव्येभ्यो जलमष्टगुणं क्षिपेत् । काथं तदुदके कुर्यादर्धभागावशेषितम् ॥
वन, थूहरका डंडा और कुटकी ५-५ तोले लेकर तत्काथं वस्त्रपूतं तु भाण्डेऽन्यस्मिन्मनोहरे। चूर्ण बनाव।। कृत्वाऽत्र प्रक्षिपेच्चूर्ण तद्भाण्डं धान्यराशिगम्।। विधि---एक स्वच्छ मृत्पात्रमें उपरोक्त काथ कृत्वा सप्तदिनं शीते काले चोष्णमये तथा। और प्रक्षेपद्रव्य डाल कर सबको अच्छी तरह यावदिनानि त्रीणि स्युः पश्चाद्भाण्डं समुद्धरेत् ॥ मिलाकर पात्रका मुख बन्द कर दें और उसे अनापुनस्तद्वस्त्रपूतं तु भाण्डे कर्पूरवासिते । जके ढेरमें दबा दें। यदि शीतकाल हो तो सात निक्षिप्य सेवयेत्यातः पलमात्रोपलक्षितम् ॥ । दिन पश्चात् और ग्रीष्म काल हो तो ३ नई
For Private And Personal Use Only