SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकारादि-आसवअरिष्ट (७३) और अग्निकी वृद्धि करता है तथा ग्रह दोष घातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ॥ नाशक है। | व्योपस्यद्विपलश्चापि त्रिजातकचतुष्पलम् । [१९७] अशोकारिष्टः चतुष्पलं प्रियङ्गोश्च द्विपतं नागकेशरम् ॥ (आ. वे. सं.) मासादूद्ध पिवेदेनं पलार्द्ध परिमाणतः। अशोकस्यतुलामेकां चतुद्रोणे जले पचेत् । | मूर्छामापस्मृति शोषमुन्मादमपि दारुणम् । पादशेषे रसे पूते शीते पलशतद्वयम् ॥ कार्यमासि मन्दत्वमग्नेर्वातभवान् गदान् । दद्याद् गुडस्य धातक्याः पलपोडशिकं मतम् । अश्वगन्धाधरिष्टोऽयं पीतो हन्यादसंशयम् ।। अजाजी मुस्तकं शुण्ठी दाव्युत्पलफलत्रिकम् ॥ असगन्ध ३ सेर १० तोला, सफेद मूसली १०० आम्रास्थि जीरकं वासां चन्दनच विनिक्षिपेत्। तोला, मजीठ, हरीतकी, हल्दी, दारु हल्दी, मुलैठी, चूर्णयित्वा पलाशेन ततो भाण्डे निधापयेत् ॥ रास्ना, विदारीकन्द, अर्जुन की छाल, नागरमोथा, मासादृर्द्धश्च पीत्वैनमसृग्दररुजां जयेत् । निसोत प्रत्येक ५०-५० तोले । अनन्तमूल, ज्वरश्च रक्तपित्ताशों मन्दाग्नित्वमरोचकम्। | और काली निसोत, सफेद चन्दन, लाल चन्दन, मेहशोथारुचिहरस्त्वशोकारिष्टसंज्ञितः ॥ | बच और चिता प्रत्येक ४०-४० तोले। ____ अशोककी छाल ६। सेर लेकर १२८ सेर पानीमें पकावे । ३२ सेर पानी बाकी रहने पर सबको अधकुटा करके १२८ सेर पानीमें पकावे । जब ३२ सेर बाकी रहजाय तो छानकर ठंडा छानकर ठंडा करके उसमें १२॥ सेर गुड़, १ सेर धायके फूल, जीरा, नागरमोथा, सोंठ, दारु हल्दी, होनेपर उसमें धायके फूल १ सेर, शहद १८॥ सेर, त्रिकटु १०-१० तोले, त्रिजातक (तेजपात, नीलोफर, त्रिफला, आमकी गुठलीकी गिरी, काला दाल चीनी, इलायची) २०-२० तोले, फूल प्रियंगु जीरा, बासा और सफेद चन्दन, प्रत्येकका चूर्ण ५-५ तोला मिलाकर यथाविधि सन्धान करके १ | १० तोले और नागकेसर १० तोले इन सबका मास तक रक्खा रहने दे । इसके सेवनसे लाल चूर्ण डालकर यथाविधि सन्धान करके १ मास प्रदर, ज्वर, रक्तपित्त, बबासीर, मन्दाग्नि, अरुचि, | तक रक्खा रहने दे । इसे प्रतिदिन २॥ तोले पीनेसे प्रमेह और सूजनका नाशहोता है । मात्राः-२ तोला | मूर्छा, अपस्मार, शोष, दारुण उन्माद, कृशता, [१९८] अश्वगन्धारिष्टः (भै. र.) अर्श (बबासीर), मन्दाग्नि, और वातज रोगोंका तुलार्द्ध आश्वगन्धायाः मुषल्याः पलविंशतिः। अवश्य नाश होता है । मञ्जिष्ठाया हरीतक्या रजन्योर्मधुकस्य च ॥ [१९९] अष्टशतोऽरिष्टः रास्नाविदारीपार्थानां मुस्तकत्रिवृतोरपि। (च. स. चि. अ. १२ श्वयथु) भागान् दशपलान् दद्यादनन्ताश्यामयोस्तथा ॥ काश्मर्यधात्रीमरिचाभयानां चन्दनद्वितयस्यापि वचायाचित्रकस्य च। । द्राक्षाफलानां च सपिप्पलीनाम् । भागानष्टपलान् क्षुण्णानष्टद्रोणेऽम्भसःपचेत् ॥ शतं शतं क्षौद्रगुडात् पुराणात् द्रोणशेषे कषायेऽस्मिन पूते शीते प्रदापयेत् । तुलान्तु कुम्भे मधुनापलिप्ते ॥ For Private And Personal Use Only
SR No.020114
Book TitleBharat Bhaishajya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy