SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२४) भारत-भैषज्य रत्नाकर होता है । जीरे और चीनी के साथ सेवन करने । वचया दीप्ययुतो हन्ति कटिपीडां मरूद्भवाम् । से ज्वर का नाश होता है। बच, देवदारु और कसनं श्वसनं हन्ति मधुवासारसान्वितः॥ कूठ के चूर्ण के साथ सेवन करने से अस्थिगत ज्वरं हन्ति विशालाक्षि ! सुरसास्वरसाञ्जितः। वायु का नाश होता है। सिर को मुंडा कर इसे तथा नित्यज्रं हन्ति भक्षितः कन्यकाम्बुना।। नींबू के रस में घिसकर मालिश करने से बन्द नारीदग्धेन नक्तामध्यमवश्वासं वरायुतः। जवाड़ी खुल जाती है। अद्रक के रस के साथ | हन्ति दाहयुतं पित्तज्वरमामलकान्वितः ॥ खाने से विरेचन होता है। जायफल के चूर्ण के सेवितोघृतसंयुक्तः सर्वशूलानि संजयेत् । साथ खाने से बवास्वीर का और पुत्रजीवक (जिया शिव मूलाम्बुगोसर्पिर्माक्षिकैर्वा विचक्षणे ॥ पोता) के रस के साथ सेवन करने से वंध्यत्व दूर होता है । सिरस के रस से सर्प विष, बच और कर्णरोगशिरोम्याधिपीनसार्धावभेदकान् । अजवायन के काढ़े से कमर की वायु तथा वांसा जयेआतीफलेनायं वाजिवर्मा रसोत्तमः ॥ के रसके साथ सेवन करने से श्वास और खांशी कन्यकातुलसीतोयेमाक्षिकः सूतिका गदम् ।। का नाश होता है। दध्ना वा तु गवांमूत्रैरतीसारं जयत्ययम् ।। [३४६] अश्वचोलीरसानुपानम् तक्रतोयेन वा जातीफलेनाम्बुरुहेक्षणे!। (अनुपा. त.) अथवा महिषीमूत्रै जयेत् संग्रहणीगदम् ।। पटीमेको नरः खादेद् द्वे वा कञ्जविलोचने!। कासमदरसैर्वापि टकणेनानिमांद्यजित् । पथ्ययुक्तो गदं हन्याद्यथा रोगानुपानतः ॥ | तथा बाहिरसेनायं बुद्धिदो बुद्धिमत्ययम् ।। वातशुलं क्षयं कासं श्वास मूलकनीरतः। ताम्बूलवीटिकेनायं कान्तिसंस्कारको मतः। हन्ति वा शृङ्गवेराम्बु पिप्पलीमधुतः प्रिये ! ।। सुधाक्षीरयुतो गुल्मं निर्गुण्डीखरसेन वा ।। वलीपलितरोगनो वाजिवर्मा समाक्षिकः।। यवानिकायुतोहन्ति समिपातं सुदारुणम् । शिशु मूलाम्बुगोसर्पियुतः शूलं ज्वरं जयेत् ॥ वातामयमजाक्षीरैरथवा गोघृतेन च ।। मस्तुनाऽजीर्णकं शीतज्वरमम्बुजनीरकैः ।। सर्ववातामयान्वायं मार्कवखरसैजयेत् । पुनर्नवायुतः पाण्डं तण्डुलाम्बुयुतो विषम् ॥ वाजमोदाजयायुक्तो वरायुक्तोऽथवा प्रिये ! ॥ तिलपर्णीरसैरक्ष्णो रंजितो तद्गदापहः। वाऽश्वशन्धारजः क्षौद्रसंयुक्तो सर्ववातजित् । शर्कराजाजिसंयुक्ता ज्वरं पित्तभवं जयेत् ॥ विष्णु क्रांताजटायुक्तो धनुर्वातामयं जयेत् ।। काथेनास्तिगतं वातं देवकाष्ठवचारुजाम् ।। कुष्माण्डस्वरसमेहं गोदध्ना वा विनिर्जयेद् । जातीफलान्वितोऽसि वातशूलं कटुत्रिकैः॥ गोक्षुरकरजो युक्तो धातुदोष निवारयेत् ।। गोमूत्रेण नरः खादन् पुरुषत्वमवाप्नुयात् । । वर्द्धयेत् सर्पिषा शुक्रं कृच्छ्रे पूगरसैर्जयेत् । पुत्रजीवरसैर्बाले ! वन्ध्यास्थादेव गर्भिणी॥ रेचायैरण्डतैलेन विद्रधिं गुउयुक् तथा । लिप्तः सर्पविषं दंशे हन्ति निम्घुरसैस्तु वा। । आद्रकस्वरसैलिप्तो वृश्चिकस्य विषं जयेत् । शिरीषवरसैर्वाज्ये मेघनादरसैहि वा ॥ स्वेदं भृङ्गरसैः सार्द्ध चंपानीरैर्विगन्धताम् ।। For Private And Personal Use Only
SR No.020114
Book TitleBharat Bhaishajya Ratnakar Part 01
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy