SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः > कोकीवृन्दे । प्राचीं = पूर्वा दिशं कलयति = पश्यति सति । सतृष्णैश्चञ्चलनेत्रः चकोरीगणे चन्द्रोदय सम्भावनया पूर्वाशामौत्सुक्येनावलोकयति सतीत्यर्थः ः । किं च = तथा । कैरवाणां = सितकमलानां ( सिते कुमुदकैरव - इत्यमर: ) कुले = समूहे । मौनं = मुकुलीभावं । मुञ्चति = त्यजति सति । विकसति सतीत्यर्थः । कामे = मदने । धनुः पौष्पं चापं । धुन्वति = कम्पयति सति । मानवतीजनस्य = यौवनाद्यभिनिवेशशालिसुन्दरीगणस्य । माने = अहंकारे । सपदि = तत्क्षणादेव । प्रयातुं = गन्तुं कामः इच्छा यस्य तस्मिन् (तुं काममनसोरपि इति तुमादेशः ) । अधुना = सम्प्रति आसन्नचन्द्रोदये इत्यर्थः । धाराधरस्य = जलदपटलस्य ( धारा धरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् - इत्यमर: ) आडम्बरः = आटोपः ( आडम्बयति, आ + / डबि क्षेपे + अरच् “आडम्बरः समारम्भे गजगर्जिततूर्ययोः ” – विश्वः ) विधौ = चन्द्रविषये । विधातुं = कर्तुम् । उचितः किम् = नैवोचित इतिभावः । 1 " भावार्थ - हे विधाता ! जबकि चकोरियाँ सतृष्ण और चंचल नेत्रोंसे पूर्वदिशा की ओर देखने लग गयी हैं, कैरवकुलका ( श्वेतकमलसमूहका ) मौन खुलने लगा है अर्थात् वे विकसित होने लगे हैं, कामदेवने अपने धनुषको झंकृत कर लिया है, मानिनी तरुणियोंका मान भंग होने ही वाला है, ठीक ऐसे अवसरपर चन्द्रमाको ही जलदपटलसे ढक देना क्या आपको शोभा देता है ? टिप्पणी- अपने अद्भुत गुणोंसे सबको प्रसन्न रखनेवाले किसी उदीयमान प्रतिभाशाली विद्वान् के अभ्युदयको न सहकर स्वकीय दुर्गुणोंसे उसके सुकृतको आवृत करनेकी इच्छावाले व्यक्तिके प्रति यह अन्योक्ति विधाताको लक्ष्य करके कही गयी है । कविप्रसिद्धि ऐसी है कि चकोर चन्द्रोदयकी प्रतीक्षा करता है और चन्द्रकिरणें ही उसका आहार हैं । तुलना० - ज्योत्स्नापानमदालसेन वपुषा मत्ताश्चको राङ्गनाः - ( विद्धशालभंजिका) । श्वेतकमल चन्द्रकिरणोंसे ही विकसित होता है । चन्द्रोदयके For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy