________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
ओर । परिचरत् = हिलती हुई, कल्लोलकोलाहलैः = लहरोंके कोलाहलोंसे। हरिहन्तावलाः = दिग्गज । हृदि = मनमें । मन्थादिभ्रमणभ्रमं = मन्दराचलके घूमनेकी भ्रान्तिको । पेदिरे = प्राप्त होते थे। सः अयं = वही यह । तुंग = ऊँचे-ऊँचे, तिमिङ्गिल == इस नामके जो मत्स्य ( उनके ), अङ्ग = शरीरोंकी, कवलीकारक्रिया = निगलजानेका कर्म, ( उसमें ) कोविदः = चतुर । केलिकलह = खेलही खेलमें, त्यक्तार्णवः छोड़ दिया है समुद्र जिसने ऐसा । राघवः = राघव (नामका मत्स्य)। कस्य क्रोडे = किसकी गोदमें । क्रीडतु = खेले। ____टीका-यस्मिन् = राघवे । सोऽयमित्यनेन सम्बन्धः। खेलति = क्रीड़ति सति । सर्वतः परिचलतां = परिवर्तमानानां कल्लोलानां - तरङ्गाणाम् कोलाहलैः = ध्वनिभिः । हरिदन्तावलाः = हरितां = दिशां ये दन्तावलाः = हस्तिनः । दिग्गजा इति यावत् (दिशस्तु"आशाश्च हरितश्च ताः इति, दन्ती दन्तावलो हस्ती इति च-अमरः )। हृदि = मनसि । मन्थाद्रेः = मन्दराचलस्य यत् भ्रमणं = परिवर्तनम् तस्य भ्रमःभ्रान्तिः, तम् । ( भ्रान्तिमिथ्यामतिभ्रंमः-अमरः ) पेदिरे = प्रापुः । सः = एवंभूतः । अयं = प्रत्यक्षः । तुङ्ग'कोविदः तुङ्गानाम् = उन्नतानां तिमिङ्गिलानां = मत्स्यविशेषाणां यानि अङ्गानि-शरीराणि तेषां कवलीकारस्य = ग्रासीकरणस्य या क्रिया = कर्म, तस्यां कोविदः = कुशलः । तिमीङ्गिलादिमहामत्स्यनिगरणकलायां सुतरां निपुण इत्यर्थः । राघवः = तन्नामको मत्स्यविशेषः । केलिकलहे = क्रीडाविवादे, त्यक्तः=विसृष्टः अर्णवः = समुद्रो येन एवंभूतः । कस्य = सरसः क्रोडे = वक्षसि ( क्रोडा क्रोडं च वक्षस-अमरः ) क्रीडतु = खेलतु इत्यर्थः ।। ___ भावार्थ-जिसके क्रीड़ा करते समय उलटने-पुलटनेके कारण उठी हुई लहरोंके कोलाहलसे दिग्गजोंको समुद्रमन्थनका भ्रम होता है ऐसा, तिमिगिलादि विशालकाय मत्स्योंको सशरीर निगलनेवाला महा
For Private and Personal Use Only