SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir प्राप्ति ॥१२७८॥ RECE ४॥१२७ CASSGNESS तुसिणियं २ पच्चोसकसि जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि ते. २ वेसियायणं बालतवस्सि एवं वयासी-किं भवं मुणी मुणिए उदाहु जयासेन्जायरए ?, तए णं से वेसियायणे चालतवस्सी तव एवमटुं नो आढाति नो परिजाणाति तुसिणीए संचिट्ठइ, तए णं तुम गोसाला वेसियायणं चालतवस्सि दोचंपि तच्चपि एवं वयासी-किं भवं मुणी मुणिए जाव सेज्जायरए, तए णं से वेमियायणे बालतवस्सी तुम दोच्चपि तच्चपि एवं वुत्ते समाणे आसुरुत्ते जाव पञ्चोसकति प० २ तव वहाए सरीरगंसि तेयलेस्स निस्सरह, ताणं अहं गोसाला! | तव अणुकंपणट्ठयाए वेसियायणस्स बालतपस्सिस्स सीओसिणतेयलेस्सापडिसाहरणट्ठयाए एत्थ णं अंतरा सी. यलियतेथलेस्सं निमिरामि जाव पडिहयं जाणित्ता तब य सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं वा अकोरमाणिं पासेत्ता मीओमिणं तेयलेस्सं पडिमाहरति सी०२ ममं एवं वयामी-से गयमे यं भगवं ! गयगयमेयं | भगवं, तए णं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयमढे मोच्चा निमम्म भीए जाव संजायभये ममं वंदति नमंमति मम २ एवं वयासी-कहन्नं भंते ! संखित्तविउलतेयलेस्से भवति?, ताणं अहं गोयमा! गोसालं मं| स्खलिपुत्तं एवं वयासी-जेणं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण ग वियडासएणं मुटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्डे बाहाओ पगिज्झिय २ जाव विहरति से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवति, तए णं से गोसाले मंखलिपुत्ते ममं एयमढे मम्म विणएणं पडिसुणेति (सूत्रं ५४३)॥ त्यारबाद हे गौतम ! हुं मखलिपुत्र गोशालकनी साथे ज्यां कूर्मग्राम नामे नगर छे त्यां आव्यो. ते वखते ते कूर्मग्राम नग -% AKAR For Private And Personal
SR No.020110
Book TitleBhagvati Sutram Part 05
Original Sutra AuthorSudharmaswami
Author
PublisherHiralal Hansraj
Publication Year1940
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy