________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या
प्रज्ञप्तिः ||६८८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| उग्गमण जाव उच्चत्तेणं । जड़ णं भंते ! जंबुद्दीवे २ सूरिया उग्गमणमुहुत्तंसि य मज्झतिय० अत्थमणमुहुत्तंमि मूले जाव उच्चत्तणं से केणं खाइ अद्वेणं मंते ! एवं वुबइ जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ?, गोयमा ! [ ग्रन्थाग्रं ५००० ] लेसापडियाएणं उग्ग|मणमुहुत्तंसि दूरे य मूले य दीसंति, लेसाभितावेणं मज्झतियमुहुत्तंसि मूले य दूरेय दीसंति, लेस्मापडिघाएणं अत्थमणमुत्तंसि दृरेय मूले य दीसंति से तेणट्टेणं गोयमा ! एवं बुच्चइ-जंबुद्दीवे णं दीवे सूरिया उग्गमणमुहुत्तंसि दृरे य मूले य दीसंति जाव अत्थमण जाव दीसंति । जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं ग |च्छति पप्पन्नं खेत्तं गच्छति अणागयं खेत्तं गच्छति ?, गोयमा! णो तीयं खेत्तं गच्छति, पडुप्पन्नं खेत्तं गच्छति, णो अणागयं खेत्तं गच्छति,
[प्र०] हे भगवन् ! जंबूद्वीप नामे द्वीपमां वे सूर्यो उगवाना समये दूर छतां पासे देखाय हे, मध्याह्न समये पासे छतां दूर देखाय छे, अने आथमवाने समये दूर छतां पासे देखाय छे ? [ उ० ] हा, गौतम ! जंबूद्वीपमां बे सूर्यो उगवाना समये दूर छत पासे देखाय - इत्यादि, यावद् आथमवाना समये दूर छतां पासे देखाय छे. [प्र० ] हे भगवन् ! जंबूद्वीपमां बे सूर्यो उगवाना समये, मध्याह्नसमये अने आथमवाना समये सर्व स्थळे उंचाइमां सरखा छे ? [उ० ] हा, गौतम ! जंबूद्वीपमा रहेला वे सूर्यो उगवाना समये यावत् सर्वस्थळे उंचाइमां सरखा छे. [प्र० ] हे भगवन् ! जो जंबूद्वीपमां वे सूर्यो उगवाना समये, मध्याह्नसमये अने आथमवाना समये यावद् उंचाइमां सरखा छे तो हे भगवन्! एम शा हेतुथी कहो छो के जंबूद्वीपमां के सूर्यो उगवाना समये दूर छतां पासे
For Private and Personal Use Only
८ शतकें
उद्देशः ८ ||६८८॥