SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्याख्या प्रज्ञप्तिः ॥५६१॥ 4-564-4-4 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोयमसगोत्तेणं एवं जहा विनियसए नियंडुद्देसए जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्तपाणं पडिग्गहे पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंत जाव रियं सोहेमाणे सोहेमाणे तेसिं अन्न उस्थियाणं अदूरसामंतेणं वीवयति, तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीचमाणं पासंति पासेत्ता अन्नमन्नं सदावेंति अन्नमन्नं सहावेत्ता एवं वयासी एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्पकडा अयं च णं गोयमे अम्हं अदूरसामंतेणं वीइवयइ तं सेयं खलु देवाणुप्पिया ! अम्हं गोयमं एयमहं पुच्छितएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुति २ त्ता जेणेव भगवं गोयमे तेणेव उवागच्छति तेणेव उवागच्छित्ता ते भगवं गोयमं एवं वयासी वएस एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाए पन्नवेति, तंजा-धम्मत्थिकार्य जाव आगासत्थिकार्य, तंचेव जाव रूविकार्य अजीबकार्य पनवेति से कहमेयं भंते! गोगमा ! एवं?, तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी-नो खलु वयं देवागुप्पिया ! अस्थिभावं नत्थित्ति वदामो, नत्थिभावं अस्थिति बदामो, अम्हे णं देवालिया ! सव्वं अस्थिभावं अस्थीति वदामो, सव्वं नत्थिभावं नत्थीति वयामो, तं चेतसा खलु तुम्भे देवाणुप्पिया ! एयमहं सयमेव पच्चुवेक्खह मयमेव० तिकड ते अन्नउत्थिए एवं वयासी एवं २, जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे एवं जहा नियंडुद्देसए जाव भत्तपाणं पडिदंसेति भनपाणं पडिदंसेत्ता समणं भगवं महावीरं बंदर नमसइ २ नच्चासने जाव पज्जुवासति । For Private and Personal Use Only ७ शतके उद्देशः १० ।।५६१।।
SR No.020107
Book TitleBhagvati Sutram Part 02
Original Sutra AuthorSudharmaswami
Author
PublisherHiralal Hansraj
Publication Year1937
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy