SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या प्रज्ञप्ति ७ शतके उदेशः९ ॥५५॥ AKAKIRA२-५+6 बहुजणे णं भंते! अन्नमन्नस्स एवमाइक्खंति जाव परवेति एवं खलु बहवे मणुस्सा अन्नयरेसु उच्चावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं ?, गोयमा! जण्णं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उबवत्तारो भवंति जे ते एवमाहंसु मिच्छं ते एवमासु, अहं पुण गोयमा! एवमाइक्खामि जाव परुवेमि-एवं खलु गोयमा! तेणं कालेणं तेणं ममएणं वेमाली नाम नगरी होत्था, वण्णओ, तत्थ णं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवमइ अढे जाव अपरिभूए समणोवासए अभिगयजीवा जीवे जाव पडिलामेमाणे छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति, ताणं से #वरुणे णागनत्तुए अन्नया कयाइ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं रहमुसले संगामे आणत्ते समाणे छट्टभत्तिए अट्ठमभत्तं अणुवति अट्ठमभत्तं अणुवर्दृत्ता कोडुबियपुरिसे सद्दावेह २ एवं वदासी-ग्विप्पामेव भो देवाणुपिया! चाउरघंटं आसरहं जुत्तामेव उवट्ठावेह हयगयरहपवर जाव सन्नाहेत्ता मम एयमाण त्तियं पञ्चपिणह, तए णं ते कोडेवियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं मज्झयं जाव उवट्ठावेंति ही हयगयरह जाव सन्नाहेति २ जेणेव वरुणे नागनत्तुए जाव पञ्चप्पिणंति, तए णं से वरुणे नागननए जेणेव मजणघरे तेणेव उवागच्छति जहा कूणिओ जाव पायच्छित्ते सवालंकारविभूसिए सन्नद्धबद्धे सकोरेटमल्लदामेणं जाव धरिजमाणेणं अणेगगणनायग जाव दूयसंधिपाल सद्धिं संपरिबुडे मज्जणघराओ पडिनिक्खमति 4-0 For Private and Personal Use Only
SR No.020107
Book TitleBhagvati Sutram Part 02
Original Sutra AuthorSudharmaswami
Author
PublisherHiralal Hansraj
Publication Year1937
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy