SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्नः 63 पफवर्णस्थानबाहुप्रदेशं षोडशसिरावृतपनं मातुरङ्गं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं पफवर्णदेवतात्मकं बाहुप्रदेशमित्याहपफति। पफवर्णोत्पादकं बाहुपमं घोडशसिरावृतम् ॥ पफवर्णोत्पादक तथा बाह्वोः षोडशसिरावृतं सरन्ध्रकाभ्यन्तरधरबाहुप्रदेशपनं गर्भाशये आविर्भवतीत्यर्थः ॥ जिह्वाग्रस्थितलालारूपरसादिबन्धनहेतुकं बभवर्णदेवतात्मक द्विसिरावृतं जिह्वान्तःप्रदेशगतपनं मातुरङ्गात्स्रवत् तत्तत्सारगभाशयं प्रविश्य रसबन्धनपनं जायत इत्याह-बभेति । बावर्णजनकं प्रकोष्ठप्रदेशपद्यं पञ्चाशत्सिरा. वृतम् ॥ ३२॥ बभवर्णज्ञापकं रसबन्धनपद्मं सरन्ध्रकाभ्यन्तरधरं पञ्चाश. त्सिरावृतप्रकोष्ठगतपनं बभवर्णदेवतात्मकं रसवहव्यादनसारजातं मातुरङ्गात्स्रवीभूतं प्रकोष्ठपद्मं गर्माशये आविर्भवतीत्यर्थः । अनुस्वारसहितबिन्दुरूपमवर्णदेवतात्मकं मनोवेषयकयावच्छन्दोचारणजातार्थबोधकहस्तविन्यासज्ञापकं हस्तपनं जायत इत्याह-मेति । मवर्णोच्चारणहेतुकं सकलशब्दार्थज्ञापकं हस्तगतपद्मं पञ्चाशत्सिरावृतम् ॥ ३३ ।। ताल्वोष्टपुटव्यापाराधीनशब्दाविषयज्ञापकयावत्सिरासजातीयव्यापकं हस्तपनमाविर्भवतीत्यर्थः ॥ जिह्वाग्रस्थितलालारूपरसादिशापकं यवर्णदेवतात्मकं द्विसि For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy