SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 58 Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेद एवर्णजनकं कटिप्रदेशगतपद्मं चतुस्त्रिंशत्सि रावृतम् ॥ १४ ॥ ऐवर्णजनकं बीजगतपार्श्वगतपद्मं चतुस्त्रिंशसिरावृतम् ।। १५ ।। ओवर्णजनकं वङ्क्षणप्रदेशगतं पद्मं द्वादशसिरावृतम् ॥ १६ ॥ औवर्णजनकं बीजप्रदेशगतं पद्मं द्विसिरावृ तम् ।। १७ ।। मिथुन कर्मोपयोगका ए ऐ ओ औ. इत्याद्यचः कटिप्रदेशपद्मं वक्षणप्रदेशपद्मं चतुस्त्रिशत्सिरावृतं मातुरङ्गानि स्वं स्वं स्वोष्मणा स्वद्रसात्मकं गर्भाशये आविर्भवन्तीत्यर्थः ॥ दीर्घ स्वरितप्लुत स्वररूपभूतानां ए ऐ ओ औ वर्णानामाधारभूतानि । अनुबन्धक हेतुवर्गस्य मध्ये कस्त्रवर्णद्वयस्य पवर्णाधारपद्मपार्श्वस्थित पद्मस्य प्रजाजनन हेतुभूतस्य मिथुनकर्महेतुपद्मं विवृणोति कखेति । कखवर्णजनकं तत्पार्श्वपद्मं षोडश सिरावृतम् ॥ अवर्णकवर्णहवर्णशापकांसरात पवनताल्वाष्ठपुटव्यापार श्री. वर्णज्ञापक सामग्री सरन्ध्रकाभ्यन्तरचतुस्त्रिंशत्सरागत पवनं दीर्घस्वरितप्लुतसहितमजं तत्पार्श्वस्थितं सत् श्रोत्राकाशमुद्भावयतीत्यर्थः । मिथुन कर्मोपकारकपद्मं सरन्ध्रकाभ्यन्तरधर त्रिषष्टिसिरावृतं गघवर्णदेवताधारभूतं संप्तधातुरसजन्यरेत आधारभूतं सकलधातुसिरामयं मन्मथगेहपद्मं विवृणोति-गघेति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy