SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्न: 33 ननु मन्दानलप्रज्वलनं जठरानलेन भवितव्यम् । अत्र बहिरनलस्यायोग्यत्वात् समानानिलेन भवितव्यमभिव्यञ्जनमिति यत्तकेवलं निवर्तकद्रव्यादनं विना न समर्थोऽयमिति मत्वा निवतकद्रव्यमाह-द्रवेति। द्रवद्रव्यैर्विभजन्कालादन्नं प्राणानिलेन कोठं गतं समानानिलेन तत्स्था कला ज्वलयन्ती पचति ॥६५॥ वस्तुतस्तु द्रवद्रव्यैस्साकं योऽनमारी स व्यञ्जानानि द्रवीभूतानि कृत्वा भुनक्ति । तद्भुक्तानं अग्निसमीपस्थितसमानानिलेन पक्तुं प्रज्वलितन सारकिट्टतया विभजतानं हृद्गतं सत् प्राणानिलेन आहारकोष्ठ गतं करोति, तदनन्तरं नाभिप्रदेशगतं कारयति । तस्मात्सा कला अतिप्रज्वलिता सती धातुपोषकगुणं म धत्ते। प्रत्युत धातुशोषणं च करोति । ग्रहणीकला अतिप्रज्वलिता सती धातुदूषणं करोति । तस्मात्सा कला दाहापशेषं पचति । धातुक्षयकारिकाऽपि भवति । एवमाशयांश्च प. चेत् । तदप्यजीर्णमिति व्यवहरति । तेन धातुपोषकत्वस्य पतितत्वात् तत्पचनं अनग्निकृतीमिति यत्तन्न रोचत इत्यर्थः । अत्र वचनं चयादीन् यान्ति सद्योऽपि दोषाः कायेऽपि वान वा । व्याप्नोति सहसा देहमापादतलमस्तकम् ॥ निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत् । नानारूपैरसंख्येयैः विकाराः कुपिता मलाः । नापयन्ति तनुं तस्मात्तद्धत्वाकृति साधनम् ॥ * अष्टाङ्ग सूत्रम् XII-28-30 AYURVEDA. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy