________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
28
आयुर्वेदसूत्रे
दिनानन्तरं विमुच्यते । पवनपित्तपवनकपद्धन्द्रजानां दश द्वादश दिनानि अवधिः । कफपिनज्वरस्य दिनमवधिः । पवनपित्तपवनकफयोः दशदिनान्यवधिः। तावन्मात्रेण ज्वरो निवर्तते। रसाबीनां धात्वाकारं चेत् निवृत्तिर्भवति । रसादयो विरसास्सन्तः धातुबराश्चेत् पूर्वोक्त कालाननतिक्रम्य शरीरं विमुञ्चन्तीत्यर्थः । एवं. पवनकफविकारहेतुकरसविर सयाजाताजीर्णजन्यामयमांसमेदोधातुचर उभयलक्षणसहितः पवनकफविकारजातज्वरः ॥५७॥
एतस्यापि पूर्वोक्तरीत्या व्याख्यानं कर्तव्यमिति । द्वन्ददापान्तरमाह-कफपित्तेति ।
कफपित्तविकारहेतुकरसविरसजाताजीर्णजन्यामयास्थिमज्जाधातुचराद्यदोषश्चोभयलक्षणयु-- तोरोगः कफपित्तविकारजातज्वरः ॥ ५८ ॥
तत्तत्कालहेतुकविकारा भवन्तीत्यर्थः । ननु अष्टविधज्वराणां सङ्ख्यापूरणं, दोषत्रयोत्पादितज्वरात्रयः, तत्तद्वन्द्वदोषजातज्वरास्त्रयः । केवलाजीर्णजातज्वर एकः । सर्वेऽपि ज्वरा रसविरसजाताजीर्णजन्या एव । अजीणाभावज्वराभावयोः कार्यकारणभावो वक्तुं शक्यते। अजीर्णभावस्य च ज्वरस्य च व्याप्तेदृष्टत्वात् । “नाजीर्णेन विना ज्वरः” इति नियामकशास्त्रस्य विद्यमानत्वात् । तव्यतिरेकेण आगन्तुकज्वरा
For Private And Personal Use Only