SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमप्रश्न: 19 सिद्धाषट्पाके त्रयः ॥४३॥ पडसास्त्रिधा भूत्वा दोषाणामप्रकोपकारका इति प्रतिपादितम् । तदेव विशिनष्टि-तिक्तेति.। तिक्तस्स्वादु पाके ॥४४॥ तिक्तरसद्व्यं पाचकपित्तेन पाके कृते सति स्वादुत्वं भजति । कषायरसोऽपि तद्रसवदम्लीभूतो भवन् कफपित्तप्रकोपं हरतीत्याह--कषायेति। कषायोऽम्लरसः ॥१५॥ कषाय अम्लो भूत्वा पाके अन्योन्यद्रव्यसंयोगगुणान् प्रयच्छति । कफपित्तप्रकोपस्य कषाययुक्ताम्लरसेन साकं कार्यकारणभावो भवतीत्यर्थः॥ . ऊषणरसोऽपि पाके लवणरसो भूत्वा कफपवनप्रकोपकार्यस्य लवणोषणरसी कारणीभूतौ । तन्निवर्तकत्वेन कार्यकारणभावो भवेदित्याह-ऊषणमिति । ऊषणं लवणः पाके ॥४६॥ ऊषणरसो लवणद्रव्यं भूत्वा पवनकफहारीत्यर्थः । ननु मधुररसादिषड्रसाः सप्तधातुपोषकाः । कषायरसो रसामुग्धातुप्रवर्धकः । असृग्धातोरेव रसासगिति व्यपदेशः । कषायरसपोष्य एकधातुर्भवति । तस्मादेकरसप्रवर्तकत्वेन पोषकत्वे कर्मणि एकधातुरिति व्यपदेशः, । मांसधातूनां षडूसा एव पोषका इति व्यवह्रियमाणत्वात्, लोके षड्रसवदव्यन्यतिरेकेण रसवन्स्य अदृष्टत्वात् षडूसवव्याभावस्य दृष्टानुभवत्वाचा .. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy