________________
Shri Mahavir Jain Aradhana Kendra
14
www.kobatirth.org
आयुर्वेद सूत्रे
शक्या भवन्तीत्यर्थः । तत्र सामग्रीग्रहरूपमन्त्रतन्त्रैः भयनिग्रहो भवति । आमहेतुक सामग्रीजन्यरोगाभावादित्यर्थः । ऊर्ध्वा जाता अनंकरोगाः पूर्वोक्तप्रकारनिर्वतका निवर्त्यः ते ऊर्ध्वाङ्ग जातरोगा बहवो दृष्टाः । तन्निदानमेतद्भिश्नाविषयकम् एतनिदानस्यापि तद्भिन्नविषयकत्वात् । कर्णनेत्रशिरोनासिकाजिह्वास्थितपवनपित्तप्रकोपकारकाः तद्धेतुकार्याहेतुकार्यहेतुभूतामयाः कारणजन्या. इत्यूर्ध्वाङ्गरोगान्विशिनष्टि - आमेति । आमजामय कार्यहेतुकान्यहेतुकामयनिवर्तका अपूर्वाङ्गहेतुकाः ।। ३१ ।।
Acharya Shri Kailassagarsuri Gyanmandir
पूर्व काय हेतुकजात रोगकार्य हे तुक्रसामग्रीजन्य हेतु प्रतिपादनात् उत्तरकायाधिष्ठितरोगप्रतिपादकामजातरोगकार्थहेतुस्थिताः निवर्तकैः निवर्तयितुं योग्या भवन्तीत्यर्थः ।
रेचकलनाभ्यां निवर्तयितुमयोग्या इत्याशङ्कय तदामयानां निवर्तकाः प्रकाश्यन्ते दोषेति ।
दोष सञ्चाराभावजास्थिकर्णनासादिसन्धिजरु
वचन
जश्शस्त्रेणैके निवर्तकाः ॥ ३२ ॥
दोषाः वातपित्तकफाः प्रकुपिताः । विकारहेतुभूतसञ्चार जन्यकर्णनासादिसन्धिजातदुष्ट रक्तशल्यरूपरुजां निवर्तकानि शस्त्रक्षाराग्निकर्माणि शिरोऽस्थिरक्तं विमोचयन्तीत्यर्थः । तंत्र
शस्त्रादिसाधकः कृच्छ्रङ्करे च ततो गदः । एकशब्देन एकेषां मुख्यत्वं प्रतिपादितम् ॥
For Private And Personal Use Only