SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 14 www.kobatirth.org आयुर्वेद सूत्रे शक्या भवन्तीत्यर्थः । तत्र सामग्रीग्रहरूपमन्त्रतन्त्रैः भयनिग्रहो भवति । आमहेतुक सामग्रीजन्यरोगाभावादित्यर्थः । ऊर्ध्वा जाता अनंकरोगाः पूर्वोक्तप्रकारनिर्वतका निवर्त्यः ते ऊर्ध्वाङ्ग जातरोगा बहवो दृष्टाः । तन्निदानमेतद्भिश्नाविषयकम् एतनिदानस्यापि तद्भिन्नविषयकत्वात् । कर्णनेत्रशिरोनासिकाजिह्वास्थितपवनपित्तप्रकोपकारकाः तद्धेतुकार्याहेतुकार्यहेतुभूतामयाः कारणजन्या. इत्यूर्ध्वाङ्गरोगान्विशिनष्टि - आमेति । आमजामय कार्यहेतुकान्यहेतुकामयनिवर्तका अपूर्वाङ्गहेतुकाः ।। ३१ ।। Acharya Shri Kailassagarsuri Gyanmandir पूर्व काय हेतुकजात रोगकार्य हे तुक्रसामग्रीजन्य हेतु प्रतिपादनात् उत्तरकायाधिष्ठितरोगप्रतिपादकामजातरोगकार्थहेतुस्थिताः निवर्तकैः निवर्तयितुं योग्या भवन्तीत्यर्थः । रेचकलनाभ्यां निवर्तयितुमयोग्या इत्याशङ्कय तदामयानां निवर्तकाः प्रकाश्यन्ते दोषेति । दोष सञ्चाराभावजास्थिकर्णनासादिसन्धिजरु वचन जश्शस्त्रेणैके निवर्तकाः ॥ ३२ ॥ दोषाः वातपित्तकफाः प्रकुपिताः । विकारहेतुभूतसञ्चार जन्यकर्णनासादिसन्धिजातदुष्ट रक्तशल्यरूपरुजां निवर्तकानि शस्त्रक्षाराग्निकर्माणि शिरोऽस्थिरक्तं विमोचयन्तीत्यर्थः । तंत्र शस्त्रादिसाधकः कृच्छ्रङ्करे च ततो गदः । एकशब्देन एकेषां मुख्यत्वं प्रतिपादितम् ॥ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy