SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 प्रथमप्रश्नः. Acharya Shri Kailassagarsuri Gyanmandir ननु एकस्सकलविषयभोगान्भुङ्क्ते । भोगाः कर्माधीनाः । जीवस्य कर्मभोक्तृत्वं विधिरिति व्यक्तव्ये सति उपस्थिताविषयभोक्तृत्वं जीवस्य परमात्मनस्सर्वविषय भोक्तृत्वं भासते, सर्वशत्वात् । उभयोः कर्मभोक्तृत्वं प्रसक्तमित्यस्वरसादाह - अन्य इति । 9 अन्यः कर्म भुङ्क्ते ॥ १९॥ अन्यो जीवात्मा कर्माधिकारी सन् स्वकर्माधीनविषयभो गान भुङ इत्यर्थः । सुकर्मणा सुखप्रदानविषयफलं भुङ्क्ते । दुष्टकर्मणा दुःखविषयकफलं भुङ्क्ते । भोगस्य सुखदुःखात्मकत्वात् । सुखदुःखानुभषो भोगः जीवस्य लक्षणं प्रतिभासितम्। जीवस्य सकलयिनुभवत्वं प्रसज्यत इत्यर्थः । दुष्टकर्मजं शरीरे सति सत्कर्मैव सदा कुर्यादित्यर्थः । , परमात्मनः सत्कर्मविषयककर्मकरणत्वं विधिः । ईश्वरस्यापि यत्किचित्कर्मजनक कर्माधिकारित्वं प्रसक्तमित्यस्वरसादाह-य इति । यः कर्ता कर्मभोगी ॥ २० ॥ राजसताम सफलप्रदहेतुकद्रव्यादनजात सुख दुःख फलं । अहंकारवशिष्ट कर्माधिकारिणः प्रयच्छत इति । साक्षात्कर्मणः फलावश्यंभावनियमादित्यत आह-कर्तेति । कर्ता शरीरी ॥ २१ ॥ यावत्कर्मकर्ता शरीरी अत्र कर्ता भवतीत्यर्थः । यत्किचित्फलमुद्दिश्य यः कर्म करोति स शरीरीत्युक्तम् । शरीराभावा-दात्मन अन्न दनत्वं न योग्यमित्यस्वरसादाह- अशरीरीति । AYURVEDA. 2 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy