SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः आयुर्वेद सूत्रम् सभाष्यम्. वप्रक्रीडोहळदन्तघातनिर्यन्महांशुभिः । मेरोरात्माऽऽवृतो भाति तं वन्दे सिन्धुराननम् ॥ परमकारणीभूतपरब्रह्म सकलजीवनोपकारकमायुर्वेदं प्रजापतिब्रह्मणेऽनुजग्राह. ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ इत्यक्तरीत्या अथशब्देन परममङ्गलमाचरन् प्रथमसूत्रमनुगृह्णाति-अथोत। अथातो धातुस्थदोषगत्यविकारहेतुभूतार्थ वार्धकद्रव्याण्यद्यात् ॥१॥ ___अस्यार्थः-धांतुषु तिष्ठन्तीति धातुस्थाः, दोषाणां गतिः. विकाराभावकार्यहेतुपूर्विका गतिः. तासां हेतुभूतार्थानि अप्रकोपकोरकाणि वार्धकद्रव्याणि भोज्ययोग्यानि अद्यात् इति सूत्रार्थः। धातुषु- . रसासृमांसमेदोऽस्थिमजाशुक्लानि धातवः' ।। इत्युक्तेषु संचारार्थ तिष्ठन्तीति धातुस्थाः । ते च ते दोषाश्चेति समानाधिकरणसमासः । ___* वाधिक. अष्टाङ्गसूत्रं. I-13. AYURVEDA. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy