SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 आयुर्वेदसूत्रे ३० स्वर्जिकादिद्वादशपदार्थाः धूपलेपक्काथीकृताः गुदा? रामयहारकाः। करायेकादशार्थाः धूपलेपक्कायतैलोपयुक्ताः अझै रोगनिवारकाः। दशमूलाधेकविंशद्रव्यं धूपलेपकायतैललेहरूपं सत् गु. दाङ्कुरामयहारकम् । भाङ्गादि द्वादशभेषजाः चूर्णक्वाथधृततैललेह्यरूपाः गुदाङ्कुरामयहारकाः । अतिविषादिपञ्चदशपदार्थाः चूर्णकाथलेहविकारभूता अतिसारविकारहारकाः। मरीच्याद्यष्टादशद्रव्यं तदतिसारनिवर्तकम् । *निष्ठादि दशद्रव्यं तद्वदतिसारनिवर्तकम् । पथ्यादित्रयोदशद्रव्यचूर्णकाथाभ्यां अजीर्णामयो निवर्तते।३७ 3 आक्रन्दित्रयोदशपदार्थाः चूर्णक्वाथरूपाः अजीर्णामय। हारकाः। विश्वादिदशद्रव्यं चूर्णक्काथलेहरूपं सत् अजीर्णामरोग निवर्तकम् । मुस्तादिद्वादशद्रव्यं चूर्णकाथोपयुक्तं अजीर्णामयरोग निवर्तकम। * वेण्यादि पञ्चदशद्रव्यं चूर्णकाथ घृतनैलरूपं अग्निमान्धा मयहारकम् । सैन्धवादिद्वादशद्रव्यं तद्वद्भेषजं मन्दाग्निरोगनिवर्तकम्। ४२ विश्वादि सप्तपदार्थाः क्वाथरूपा मन्दानलहारकाः। ४३ 1भाज्यादि-A & C 2 निष्टादि -A. 3 आर्द्रादि ? 4 पाठादि ? 5 मन्दानिल- A &C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy