________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
304
आयुर्वेदमों
पटोल गोपा घनवृषगोहणि केश्य चन्दन तिक्तावर्युत्पल्लयष्टिद्राक्षेक्षुपद्मक रेणुक निम्ब वधूत्रायन्ती मदयन्तीघत्सक मूर्वाप्रियङ्ग महती स्थिरापर्णि बलाक्टरह विश्वमोचरसवद्यावत्पदार्थाः चूर्णकायतैललेहविकाररूपाद्याः रक्तापित्तामयप्रकोपहारकाः।
६५ अम्बुभूताधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिग्रस्तसिराविकारहेतुकारश्वासकासविकाराः। ६६ वह्निभूताधिकगुणोपलम्भकयावत्पदार्थास्तद्विकारहारकाः।६७ वाशानिशा क्षुद्राऽमृत मुण्डिकपोताः शठीकुण्डलिपुनर्णवा भामिसि कोकिलाक्षब्रामीझरस्येवरुदमग्डूकपर्योलर्तिवतपस्विनी भृङ्गी सुवर्चलविल्व काश्मीरतकारिपाटलांशुमती स्थिरग्रन्थि चव्य थित्रकशुण्ठिपच्यातकराजमरि शुङ्गि धात्रि विभीतकैला लवङ्गपत्रक नागकेसर धन्वयासतुषगन्धवारिजीरका दिप्यकाः चूर्णक्काथललेल्यविकाराः विकारभूतानेयश्वासकासरक्तप्रकोपहारकाः। वहिभूताधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिगत
सिराविकारा हिमामयाः । निवर्तकाम्बुभूताधिकगुणोपलम्भकयावत्पदार्थाः तद्विका
रहारकाः। कपित्थकणा मधु लवण रसोन दशमूलक्षीरसिद्धपुनर्णवानिर्गुण्डिवलावर्युत्पल पित्तवराकुष्ठापूरित कटुकचन्याश्वगन्धसुवर्चलैः सिद्धक्काथोहिध्मारोगनिवर्तकः।७१ यद्धातुविरुछान्योन्यद्रव्यादनाजीर्णजन्यामपित्त विषक्रिमिनस्तसिराविकारकारकद्रव्यविरुद्धान्यद्रव्यादनं यावद्धातुपोषकैकभेषजम् ।
1 पथ्यातृणराजमरिच-Dr. B.S.
७२
For Private And Personal Use Only