SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 आयुर्वेदसूत्रे ~ ~ पुनर्वसूभाप्रतिपादकं सप्तत्रिंशत्सिराधारकं पैवर्णाधार__ कमलं रतिसुखकारकम् । तिथ्यतारारूपं सुप्तत्रिंशत्सिरावृतं ओवर्णाश्रितनामि पनं श्वासपवनगतिकारकम् । आश्लेषानक्षत्रात्मकं साप्तत्रिंशत्सिरावृतं औवर्णाधारभूतं कुण्डलीकृतनाभ्यावृतपनं पवनगतिकारकम् । ९ मखानक्षत्रात्मकं सप्तविंशत्सिरावलम्बकं 'अम्' इत्यनु सारबोधकनाभ्यावृतपद्म पाचकपित्तप्रतिपादकम् । १० फल्गुनीनक्षत्ररूपं सप्तत्रिंशत्सिरावलम्बकवर्णज्ञापक वृषणद्वयप- सप्तधात्वङ्कुरालवालपोषकम् । ११ उत्तरफल्गुनी नक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्वखवर्ण ज्ञापकरामराजपनं विसर्जनरूपसुखहेतुकम् । • १२ फल्गुनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावलम्बकखवर्णज्ञापकस्वाधिष्ठानपझं सर्वाशयद्योतकम् ।। १३ हस्तोडुरूपप्रतिपादकं सप्तत्रिंशत्सिराश्रितगवर्णज्ञापिदक्षिणपक्षपद्मं गर्भाशयकारकम् । १४ चित्रानक्षत्ररूपं सप्तविंशत्सिरावृतं घवर्णयोधकवामपक्ष गतपनं परिपूर्णगर्भाशयकारणम् । स्वातीताराप्रतिपादक सप्ताशस्सिर धारक वर्णशा पकं दक्षिणहस्तपनं तत्तच्छरीरगतभिन्नस्वर ज्ञापकमा१६ विशाखानत्ररूपं सप्तत्रिंशत्सिरावलम्बकचवर्णद्योतकवा___ महस्तपनं स्त्रीपुंसस्वरभेदशापकम् । । तृतीयं फल्गुनीनक्षत्रमिदमधिकामिति भाति. हस्तद्वयपा --A&C. 3 सर्व-A&C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy