SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 284 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे सतिमूले तद्विपाको जात्यायुर्भोगाः । तेह्रादपरितापफलाः पुण्यापुण्यहेतुत्वात् । परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाश्च दुःखमेव सर्व विवेकिनः । हेयं दुःखमनागतम् । द्रष्टदृश्ययोः संयोगो हेयहेतुः । प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थ दृश्यम् । विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । द्रष्टा हशिमात्रः शुद्धोपि प्रत्ययानुपश्यः । तदर्थ एव दृश्यस्यात्मा । कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । स्वस्वामिशक्तयोः स्वरूपोपलब्धिहेतुः संयोगः । तस्य हेतुरविद्या | तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् । विवेकख्यातिरविलवा हानोपायः । १२ १३ वितर्कबाधने प्रतिपक्षभावनम् । वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमो १४ १५ १६ For Private And Personal Use Only १७ १८ 2 2 2 १९ २१ સર २३ ર૪ २५ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । २६ योगाङ्गानुष्ठानात् अशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः । २७ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽ २० टावङ्गानि । २८ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । २९ एते जातिदेशकालसमयानवच्छिन्नाः सविभौमा महाव्रतं । ३० शौचसंतोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः । ३१ ३२
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy