SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 आयुर्वेदसूत्र शौण्डं तिक्तरसं कफमुखरोगहरं वृष्यं बल्यं रसायनम् । २८ कोलिकं कटुरसं वातपित्तान्यमुखरोगजित् । गुवाकः कषायरसो भेदिमोहकृत्कफपित्तहरः । नीली तिक्तरसः वृष्यादिविषप्रमोहजित् । तपस्विनी तिक्तरसा श्लेष्मामयरक्तपित्तविनाशिनी। धरुषी तिक्तरसो विषकुष्ठविनाशकः । शैलेयकं तिक्तरसं विषमूभ्रिमपवनपित्तविनाशकम् । ३४ वालुकं तिक्तरसं वातपित्तशिरोरुकृत् । लाक्षा तिक्तरसा कफकुष्ठज्वरभ्रमविनाशिनी। ३६ सुप्रभा तितरसा ज्वरविदाहापहा गर्भस्थामयान् हन्ति । ३७ ताम्रपुष्पी कषायरसः रक्तपित्तातिसारजिद्गर्भसं स्थापनः । पौण्डरीकं 10 मदभ्रमरक्तपित्तातिसारजित् । सिंहिका कटुरसा उष्णज्वरारोचकानाहनी । तिन्त्रिका कटुरसा कफमेहामयापहा वृष्यवृह्मणी। ४१ शैलूषः स्वादुरसः सर्वशूलछतिसारहरा दीपनपाच नबल्या। तित्रिका कटुरसा शोभपाण्डुकफानिलनी दोपहा। ४३ तिन्दुक:12 कटुरसः कफामयापहः । . 1 गुवा-B. मोहहृत्कफ-A. C. निरि---A.&.C. 4 धरुषि:--C. B कोशे पदद्वयमिदं त्यक्तम्. 7 ताम्रपुष्पं-A.&.C. कफ--A.&.C. । सारद्विड्भवसंस्थापिनी-B. 10 हेण्डलिक-B. 11 तन्त्री दन्ती-B.&.C A. टुन्दक:-A. दुन्दुक:-C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy