SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमः प्रश्न:. 277 सहसहस्यकालयोगात्कटुरसः प्रादुरभूत् । सहश्च सहस्यश्च हैमन्तिकावृतू । कटुकातिकटुक: कफानिलं हन्ति पित्तं कुरुते । मांसधातुप्रदो भवति । तपस्तपस्यसमययोगात्कषायरसः प्रादुरभूत् । तपश्च तपस्यश्व शशिरातू। आमाशयस्थितापानानिलातिरोधनात्तत्प्रवर्तकसिरापूरित. गुम्भनादनिलरोधनात्तन्मार्गगानिलप्रकोपनाद्गुल्मायो भवन्ति । उदहृदयकण्ठनासिकाशिरोरुजः। तस्मादन्नपानानिलपूरितं मोचयेत् । पक्वाशयगताननिरोधनं नातिपीडनम् । दोषास्तेनैव वर्धन्ते। जलाशयपूरितमूत्रनिरोधस्तनिरोधरोगहेतुकः। तद्रोधास्सिरापथवेदनाविड्रोधान्त्रवृद्धयजीर्णाक्षिकर्णा मयप्रदाः। क्षुत्प्रतिहताक्षिकुनिशिरोविन्द्रियदौर्बल्यम् । क्षारतीषणरसाअनघ्राणनमनविलोकनहेतुकम् । क्षुच्छमनाभावजन्या दाहभ्रमबाधिर्यहेतुकुक्षिरुजः प्रजा यन्ते । तृष्णायास्तथा । दाहतश्चेन्द्रियदौर्बल्यम्। आलस्यातिजृम्भणानलो भवति । तैलाभ्यनाङ्गमर्दनम्। कफनिरोधनाच्छासो भवति । For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy