SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अष्टमः प्रश्नः Acharya Shri Kailassagarsuri Gyanmandir भूतपूर्वजातरसजातरोगास्तत्तद्भूत पूर्वरसादनाज्जात रोगाः । समानजात्यामयहेतुकजातिद्रव्यैः तद्भूतभूतावयवाः प्र वर्धन्ते । दर्शन स्पर्शनाभिभाषणादि' भेदाः प्रदश्यन्ते । जागलानूपसाधारण देशादिक्रमाद्वातकफपित्तामयाः तद्भूतभूतभेषजाः विध्युक्तप्रकारास्स्मृताः । शोधनशमनरूपं 2 द्विप्रकारं भेषजम् । ३ दोषास्तत्रेरिताः । 4 तैर्देहशोधनं भेषजम् । 'तैर्देहशोधनमश्नं भेषजम् । ऊर्ध्वाधोवस्तिकर्मोपकारकम् । तस्मिन् निवर्तकतैलघृतलेह्यादयः पोषकाः । शास्त्रविषयद्रव्यभेदज्ञानवान् भिषक् । सर्वोषधक्षमो रोगी भवेदरोगी । व्युत्क्रमास्ते दोषविकारकाः । विषमगतिविकारकारको रोगः । G अरोगी दोष समगत्या | अहरहरात्मानमेवाभिमंस्यात् । प्रातरुत्थायाभिमतदेवतायाजनम् । तद्रूपलक्षणोपशयाप्तिभिर्निर्धारणम् । 2 रूपप्रकारं --- A&C. 1 भाषणवि - B. - नैतदृश्यते । 4 - 6 तर्दाहः --- A. B. C. 6 भिगमनं न्यव्यात् – B. भिगमनं स्वस्यात् — A&C. 271 For Private And Personal Use Only ३९ ४० ४१ ४२ ४३ ४४ ४५ ૪૬ ४७ થર ૪. ५० ५१ ५२ ५३ ५४ ५५ ५६ 3 A. C. कोशयो
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy