SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रश्नः ७४ नीलपीततृणानि सुषुप्तौ दृश्यन्ते । महिषाहिगर्दभदर्शनम् । भूतप्रेतपिशाचाश्च । एतान्यरिष्टसूचनाङ्गानि। द्विधातुशोकमधुररसः कफदोषहेतुकः । गगनानिलगुणरसकटुरसास्वादुरसजनितकफापहाः । आद्यविधातुशोषकं यादृशं एतादृशं यश्चाक्षुषं सकृदधि षयीकरोति । यद्भताधिकजाता धातवस्तद्भताधिकगुणाभिवर्धकाः। ७५ यद्धीनगुणो भवेत्तच्छोषकः । तज्जाताश्च साध्या.। मन्दं मन्दं पचत्यनलः। जीर्णानलादानलः । अनलधातुवर्धकमरिष्टनिवर्तकम् । पवनधारणात्तत्तत्सारादुत्थितरसास्तेजोभूतोद्भवसक लरसा अमृताहितपथरोधनाद्विरसा भवन्ति ।। न प्रकाशार्थ न गोचरति।। चन्द्रानलनक्षत्राश्च तैजसानि भान्ति ।। हीन: नमोऽर्थ संवत्सरारिष्ट हेतुबद्दश्यते। तजन्यजातरोगाश्चासाध्याः । सास्वादुरसबद्रव्यं तत्तत्प्रदिष्टारिष्टहारकम् । रिष्टसूचकानि----B. श्वासाध्या:--A&C. 3 अमृताहितपथिरुदानद्विरसा--A&C. . 4 B कोश प्रकाशार्थमित्येव पाठः, तेजसान्निहन्ति-C. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy