SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 आयुर्वेदसूत्रे तदन्योन्यसंयोगज्ञानपूर्वकमात्मस्वरूपविज्ञानमानन्दहेतु कम् । विज्ञानसामग्री आत्ममनोविषयपूर्वकं तत्तद्विषयविज्ञान स्याश्रयवान् भवति। रोगपापविसर्जनं साश्रयस्थितस्थापकम् । ताभ्यामधिभूतं अभयदं सर्वशरीरधारकं धातुलक्षणम् ।९७ निवर्त्यनिवर्तकविषयविधि ज्ञात्वा विषये नप्रमत्तं साध्या साध्यविधिनिषेधज्ञानपूर्विका कार्या चिकित्सा। ९८ एकैकशरीरद्रव्यभेदमकैकमेषजम् । पृथिव्युद्भवगुणोऽम्लरसवग्निरसद्रव्ययोश्शेषिकपोषकः। १०० अब्भूतगुणो गतरसवदव्ययोशोषकपोषकः । १०१ तेजोभूतोद्भवावूषणरसान्तर्हितलवणोषणरसौ अम्बुपक्षनयोश्शोषकपोषको। १०३ पवनभूतोद्भवः सकलरसावगतस्पर्शयोग्यद्रव्यरसापहृत रसादिकीर्णरकरसस्सकलदोषनिवर्तकः । गगनभूतोद्भवतच्छायात्मभूनिष्ठतिक्तरसाधीनानिलानलो. मरुज आकाशाधीनकषायरसा यावत्सर्वदोषस्था. मयापहाः । १०४ यावद्धातुपोषकद्रव्यादनात्तत्तद्रोगनिवर्तकाः। १०५ विषयविषयाणामात्माभिघातान्मारुतोद्रेकहेतुकम्। १०६ अदनाभिघातजरुजोऽदनाभिघातहेतोरदनजामनिवर्तकनि । वृत्तिः । १०७ दुस्साध्या अभिघातजाः । १०८ सिरानिवर्तकारशरीरनाशकाः। 1 भूतलक्षणम्-B १०९ नय For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy